SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कल्प कीटिकावृन्दो-त्तिमूक्ष्मेति-नामत्रयेणोच्यन्ते, तेषां जीवानाम्, तथा-अन्येषामपि तथाप्रकाराणां त्रीन्द्रियाणां की विराधना भवतीति । तथा-एवमेव मक्षिकादि-वृश्चिकान्तानां चतुरिन्द्रियजीवानाम्, एभ्योऽन्येषाम् अतिरिक्तामानामपि तथाप्रकाराणां चतुरिन्द्रियजीवानां विराधना भवतीति । तथा-पवमेव दरिकाणां मण्डकानां श्रीकल्पमत्रे मृपिकाणां मत्स्यानां कच्छपानां च पञ्चन्द्रियजीवानां तथा अन्येषामपि तथाप्रकाराणां पश्चेन्द्रियजीवानां विराधना ।।८२॥ भवतीति । तेनार्थेन-तेन कारणेन-एकेन्द्रियादिपश्चेन्द्रियान्तविराधनारूपेण हेतुना एवमुच्यते-"कप्पइ निग्गंथाण वा निग्गंथीण वा एवंविहेण विहारेण विहरमाणाणं आषाढपूणिमाए वासावासं वसित्तए" इति ॥मू०१७॥ वर्षासु एकेन्द्रियादिजीवानां विराधनायाः संभवाद् निर्ग्रन्थानां निग्रन्थीनां वा एकत्र स्थले निवासो मञ्जरी टीका उत्तिंगमुक्ष्म इन तीन नामों से कहते हैं, तथा और भी इसी प्रकार के त्रीन्द्रिय जीवों की विराधना होती है। इसी प्रकार मक्खी से लेकर विच्छू तक के चतुरिन्द्रिय जीवों की तथा अन्यान्य चतुरिन्द्रिय जीवों की भी विराधना होती है। इसी प्रकार मेंढक, मूषिक, मत्स्य, कछुवा आदि जीवों की तथा इसी तरह के अन्यान्य पंचेन्द्रिय जीवों की भी विराधना होती है। ___ इस प्रकार एकेन्द्रिय से लगाकर पंचेन्द्रिय तक के जीवों की विराधना होने के कारण ऐसा कहा गया है कि साधुओं और साध्वियों को वर्षावास-चौमासा करना चाहिए ।मु०१७॥ वर्षाकाल में एकेन्द्रिय आदि जीवों की विराधना की संभावना होने से साधुओं और साध्वियों 11८२॥ વિગેરે. આવા પ્રકારના બીજા પણ ત્રીન્દ્રિય જીવે છે તેની વિરાધના થાય છે. એવી જ રીતે માખી, મચ્છર, ડાંસ, વીંછી વિગેરે ચેન્દ્રિય છની અને આ ઉપરાંત બીજા પણ ચેન્દ્રિય છની વિરાધના થાય છે. એવી જ રીતે પંચેન્દ્રિય છે જેવા કે–દેડકાં, ઉંદર, મછી, કાચબા, તથા અન્ય પંચેન્દ્રિય જીની પણ વિરાધના થાય છે. એવી રીતે એકેન્દ્રિયથી લઈ પંચેન્દ્રિય સુધીના ઓની વિરાધના થવાને કારણે એમ કહેવામાં આવ્યું છે કે સાધુ સાથીઓએ વર્ષાવાસ-માસું કરવું જોઈએ (સૂ૦૧૭) વર્ષાકાલમાં એકેન્દ્રિય આદિ ની વિરાધનાની સંભાવનાને લીધે સાધુ અને સાધ્વીઓને એક જ સ્થાન Jain Education Inscenal
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy