________________
श्रीकल्प
कल्पमञ्जरी
श्रीका
॥८
॥
सुकिल्ले। अत्थि बुथ अणुद्धरी नाम, जा ठिया अचलमाणा छउमत्याण निग्गंथाणं वा निग्गंथीणं वा नो चक्खुफासं हव्यमागच्छइ, जा अट्रिया चलमाणा छउमस्थाण निग्गंथाणं वा निग्गंथीणं वा चक्खुफास हव्वमागच्छइ, जाव छउमत्थेगं निग्गंण निग्गंथीए वा अभिक्रवणं अभिक्खणं जाणियव्वा पासियव्या पडिलेहियव्वा भवइ । सेतं पाणसुहमे॥
छाया-अथ किं तत् प्राणमूक्ष्मम् ? प्राणमूक्ष्म पञ्चविधं पज्ञप्तम्, तद्यथा-कृष्णं नीलं लोहितं हारिद्र शुक्लम्। अस्ति कुन्थुरनुरिर्नाम, या स्थिता अचलन्ती छद्मस्थानां निर्ग्रन्थानां वा निर्ग्रन्थीनां वा नो चक्षुःस्पर्श हव्यमागच्छति, या अस्थिता चलन्ती निर्ग्रन्थानां निग्रन्थीनां वा चक्षुःस्पर्श हव्यमागच्छति, यावत् छद्मस्थेन निग्र थेन निग्रन्थ्या वा अभीक्ष्णम् अभीक्षण ज्ञातव्या द्रष्टव्या पतिलेखितव्या भवति । तदेतत् प्राणमूक्ष्मम् ।। इति । तथा-कुन्थूनाम् अनुद्धरिकुन्थुभिन्नकून्थनाम्, पिपीलिकानां कीटिकानां, बहुपदानाम् इन्द्रगोपादीनाम्, जलपुतराणां जलस्थितमूक्ष्मक्रमीणाम्, अण्डमूक्ष्माणाम्=पिपीलिकाद्यण्डानाम्, उत्तिङ्गसूक्ष्माणामधनीभूता कीटिकादयः सूक्ष्माः माणिनः पृथिव्यादिवत् प्रतिभासमाना जीवत्वेन दुर्लक्ष्या भवन्ति, ते कीटिकानगर-मुक्ष्म
कुंथु है। वह चल न रहा हो तो साधुओं और साध्वियों को दिखलाई नहीं पड़ता, और यदि चल रहा हो तो साधुओं और साध्वियों को दिखलाई देता है। यावत् अल्पज्ञ साधुओं और साध्वियों को बार-बार (सावधानी के साथ) जानना-देखना चाहिए और प्रतिलेखन करना चाहिए। ये प्राणमुक्ष्म हैं।"
इस अनुद्धरी कुन्थु के अतिरिक्त दूसरे प्रकार के कुन्थु, पिपीलिका (चींटी), बहुत पैरों वाले इन्द्रगोप आदि, जलपुतर-जलमें रहे हुए सूक्ष्म कीडे, तथा अण्डसूक्ष्म-पिपीलिका आदि के अंडे, तथा उत्तिंगमूक्ष्म अर्थात् बहुत से इकट्ठे हुए कीड़ी आदि मक्ष्मप्राणी, जो भूमि जैसे जान पड़ते हैं और जो जीव के रूप में बड़ी कठिनाई से दिखलाई देते हैं और जिन्हें कीड़ीनगरा, मूक्ष्मकीटिकावन्द तथा
मा
।
॥८॥
કંથવા છે તે ફક્ત ચાલતી વખતે જ સાધુ-સાધ્વીઓને નજરે આવે છે પણ સ્થિર રહેલ નજરે નથી આવતાં. યાવતુ અલ્પજ્ઞ સાધુ સાવિઓએ વાર-વાર સાવધાનીની સાથે જાણવું અને દેખવું જોઈએ, અને પ્રતિલેખન કરવું જોઈએ. એ પ્રાણસૂક્ષમ છે.
આ અનુદ્ધરી કંચવા ઉપરાંત અન્ય પ્રકારના કંથવા, કીડીઓ, ઘણા પગવાળા ઈન્દ્રગેપ આદિ; જલપતરપાણીમાં રહેવાવાળા સૂક્ષ્મ કીડે; તથા અંડસૂકમ-તન નાના કીડા, કીડા વિગેરેના ઈડા. ઉસિંગસૂફમ-કીડિયારું સદાર
Jain Education Tradonal
Seww.jainelibrary.org