SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥७६॥ Jain Education 漫漫漫 शिशुनागानाम् अन्येषामपि तथाप्रकाराणां द्वीन्द्रियाणां विराधना । एवं प्राणसूक्ष्माणां कुन्थूनां पिपीलिकानां कीटिकानां बहुपदानां जलतरणाम् अण्डसूक्ष्माणाम् उत्तिङ्गमक्ष्माणाम् अन्येषामपि तथाप्रकाराणां त्रीन्द्रियाणां विराधना । एवं मक्षिकाणां दंशमशकानां शलभपतङ्गानां भ्रमराणां भृङ्गोलिकानां कसारिकाणां वृश्चिकानाम् अन्येषामपि तथाप्रकाराणां चतुरिन्द्रियाणां विराधना । एवं दर्द रिकाणां मूषिकाणां मत्स्याना कच्छपानाम् अन्येषामपि तथाप्रकाराणां पञ्चेन्द्रियाणां विराधना भवति । तेनार्थेन एवमुच्यते-कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा एवंविधेन विहारेण विहरताम् आषाढपूर्णिमायां वर्षावासं वस्तुम् ॥ सू० १७ ॥ टीका- 'कप्पइ निग्गंथाणं' इत्यादि — एवंविधेन = मासकल्पानुसारेण विहारेण विहरतां विचरतां निर्ग्रन्थानां नीनां वा आषाढपूर्णिमायां वर्षावासं वस्तुं वर्षाकालिकवास - चतुर्मासवासं कर्त्तुं कल्पते । अत्र शिष्यः गण्डोलक, शिशुनाग तथा इस प्रकार के अन्य द्वीन्द्रिय जीवोंकी विराधना का दोष लगता है । इसी प्रकार प्राणसूक्ष्म, कुन्थु, पिपीलिका, कीटिका, बहुपद, पूतर, अण्डमूक्ष्म, उत्तिंगसुक्ष्म, तथा इस प्रकार के अन्य त्रीन्द्रिय जीवों की विराधना का दोष लगता है। इसी प्रकार मक्षिका, दंशमशक, शलभ, पतंग, भ्रमर, भृंगोलिका, कसारी, वृश्चिक तथा इस प्रकार के अन्य चौइन्द्रिय जीवों की विराधना का दोष लगता है । इसी प्रकार दर्दुरिक, मूषिक, मत्स्य, कच्छप तथा इस प्रकार के अन्य पंचेन्द्रिय जीवों की विराधना का दोष लगता है। इस हेतु से कहा गया है कि मासकल्प से विचरने वाले साधुओं - साध्वियों को आषाढ पूर्णिमा के दिन वर्षावास – चातुर्मास करना चाहिए ॥ म्रु० १७ ॥ टीका का अर्थ- मासकल्प के अनुसार विहार से विचरते हुए साधुओं और साध्वियों को आषाढ़ी पूर्णिमा के दिन वर्षावास अर्थात् चौमासा करना कल्पता है। यहाँ शिष्य प्रश्न करता है-' भदन्त ! मास त्रीन्द्रिय लवो-धुवा, डीडी, डीटिडा, बहुपदी, यूतर सूक्ष्ममउ, सूक्ष्मउत्ति विगेरे; भने यरेन्द्रिय लव- भाण, भन्छर, पतंग, अमरा, अंसारी, विछी; आ उपरांत पयेन्द्रिय लवो हेड्डा, ७४२, माछा, माछा વિગેરેની વિરાધના થવા પૂરેપૂરા સભવ છે તેથી જ ‘ચતુર્માંસ' કરવાની સ્પષ્ટ આજ્ઞા છે (સ્૦૧૭ ) ટીકાના અÖ—જે સાધુ-સાધ્વી શાસ્ત્રની આજ્ઞામાં રહી વિચરે છે તેને આષાઢી પૂર્ણિમાથી શરુ થતાં ચતુર્માસ' તે પણ શાસ્ત્રોક્ત આજ્ઞાએ અંગીકાર કરવાનુ રહે છે. શિષ્ય ગુરુમહારાજને પ્રશ્ન પૂછે કે હે ભદન્ત! कल्प मञ्जरी टीका ॥७६॥ vw.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy