SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प मृत्रे ॥७४॥ मञ्जरी टीका सम्मति दशमं पर्युषणाकल्पमाह-- मूलम् -कप्पइ निग्गथाणं वा निग्गंधीणं वा एवं विहेणं विहारेण विहरमाणाणं आसाढपुष्णिमाए वासावास वसित्तए। से केणटेणं भंते ! एवं वुच्चइ-कप्पइ निम्गंथाणं वा निग्गयीणं वा एवंविहेण विहारेणं विहरमाणाणं वासावास वसित्तए? जष्णं वासावासे एवंविहेणं विहारेणं विहरमाणाणं निग्मंथाणं वा निग्गंधीणं वा बहूणं रुक्खाणं गुम्माणं गुच्छाणं लयाणं वल्लीणं तणाणं वलयाणं हरियाणं अंकुराणं ओसहीणं जलरुहाणं कुहणाणं सिणेहसुहुमाण पुष्फमुहुमाणं पणगसुहुमाणं बीयसुहुमाणं हरियमुहुमाणं अन्नेसि पि तहप्पगाराणं एमिदियाणं विराहणा हवइ । एवं संखाणं संखणगाण जलोयाणं णीलंगणं गंडोलयाणं सिसुणागाणं अन्नेसिपि तहप्पगाराणं वेइंदियाणं विराहणा। एवं पाणमूहुमाणं कुंथूण पिवीलियाणं कोडियाणं बहुप्पयाणं जलपुयराण अंडसुहुमाणं उत्तिंगमुहुमाण अन्नेसिपि तहप्पगाराणं तेइंदियाणं विराहणा। एवं मक्खियाण दसमसगाणं सलभपयंगाणं भमराणं भिंगोलियाणं कसारियाणं विच्छियाणं अन्नेसिपि तहप्पगाराणं चउरिदियाणं विराहणा। एवं दददरियाण मृसियाणं मच्छाणं कच्छवाणं अन्नेसिपि तहप्पगाराणं पंचिदियाण विराहणा हवइ । तेणटेणं एवं वुच्चइ-कप्पइ निग्गंथाणं वा निग्गंथीणं वा एवंविहेणं विहारेणं विहरमाणाणं आसाढपुष्णिमाए वासावासं वसित्तए । मू०१७ ॥ छाया-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा एवंविधन विहारेण विहरताम् आषाढपूर्णिमायां वर्षावास वस्तुम् । तस्केनार्थेन भदन्त ! एवमुच्यते-कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा एवंविधेन विहारेण दसवा कल्प पपणा है। उसे कहते है-कप्पइ निग्गंथाण' इत्यादि। मूल का अर्थ-मासकल्प विहार से विचरते हुए साधुओं और साध्वियों को आषाढ़ मास की पूर्णिमा को चातुर्मास के लिए वसना कल्पता है। प्रश्न-भदन्त ! किस हेतु से ऐसा कहा गया है कि साधुओं को और साध्वियों को जो मास ॥७४|| वेशभ। पयुष। ४६५ ४९ छ- 'कप्पइ निग्गंथानं याह. મૂલને અર્થ-જે સાધુ-સાધ્વી “માસકલ્પ' ના આચારપ્રમાણે વિચરતાં હોય તે સાધુ-સાધ્વીને આષાઢ માસની પૂર્ણિમાથી “ ચાતુર્માસ ' કરવાનું ક૯પે છે. અહિં એ પ્રશ્ન ઉપસ્થિત થાય છે કે શા માટે માસક૫' પ્રમાણે ચાલતાં સાધુ-સાધ્વીને “ચાતુર્માસ' ને Jain Education intonal
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy