________________
Jain Education
विषय:
पृष्ठाङ्कः
२३७-२४८
१७ - त्रिपृष्ठनामकः सप्तदशो भवः । १८- अप्रतिष्ठाननारकनामकोऽष्टादशो भवः । २४९ १९–सिंहनामकः एकोनविंशतितमो भवः । २४९ - २५० २० - चतुर्थनरकनारकरूपो विंशतितमो भवः । २५० २१ - प्रियमित्रचक्रवर्तिनामक एकविंशतितमो भवः ।
२२ - पोट्टिलनामको द्वाविंशतितमो भवः । ॥ श्री कल्पसूत्रे
२५१-२५५
२५५-२६१
विषय:
पृष्ठाङ्कः
१ - चुल्लहिमवतः पूर्वदेशस्य च वर्णनम् । ३१७ - ३२२
२ - क्षत्रियकुण्डग्रामवर्णनम् । ३-सिद्धार्थराजवर्णनम् । ४- त्रिशलाराज्ञीवर्णनम् ।
५- आश्विनमासागमनम् ।
६ - आश्विनमासे सस्यसंपत्या राज्ञः
प्रजानां चानन्दः ।
७- ऋषभदत्तस्य देवानन्दायाश्च वर्णनम् ।
८ - भगवतो महावीरस्य देवानन्दगर्भे
३२३-३२८
३२९-३३२
३३२-३३७
३३८
महावीरभवकथाया विषयानुक्रमणिका ॥
३३९
३४०
वक्रमणम् ।
३४०-३४३
९- देवानन्दायाश्चतुर्दश महास्वप्नदर्शनम् । ३४४ - ३४५
For
विषय:
२३- सर्वार्थसिद्धविमानवासिदेवनामकस्त्रयोविंशतितमो भवः ।
|
२४ - विमलनामकश्चतुर्विंशतितमो भवः । २५- नन्दनामकः पञ्चविंशतितमो भवः । २६ - प्राणतकल्पिकदेवनामकः षड्विंशतितमो भवः ।
॥ इति नयसारादिषड्विंशतिभवकथायाः विषयानुक्रमणिका ॥
विषय:
१० - ऋषभदत्तकृत चतुर्दशमहास्वप्नफलवर्णनम् ।
पृष्ठाङ्कः
११ - शक्रेन्द्रकृत भगवत्स्तुतिः ।
१२ - शक्रेन्द्रकृतगर्भसंहरणविचारः ।
१३- ४रिणैगमेषिणं प्रति गर्भसंहरणाय शक्रस्यादेशः ।
१४ – हरिणैगमेषिकृतगर्भसंहरणम् । १५-राजभवनवर्णनम् ।
१६- गजस्वप्रवर्णनम् ।
१७ - वृषभस्वमवर्णनम् ।
१८ – सिंहस्वद्मवर्णनम् ।
२६१-२६२
२६३-२६९
२६९-३०८
३०९-३१६
पृष्ठाङ्कः
३४६-३५०
३५०-३६८
३६८-३७५
३७६-३७७
३७८-३८४
३८५-४०२
४०३-४०४
४०५-४०८
४०९-४१२w.jainelibrary.org.