________________
मामला
विषयाम १९-लक्ष्मीस्वप्नवर्णनम्।
२०-पुष्पमालायुगलस्वप्नवर्णनम् २१-चन्द्रस्वप्नवर्णनम्। २२-सूर्यस्वप्नवर्णनम् । २३-ध्वजस्वप्नवर्णनम्। २४-पूर्णरजतकलशस्वप्नवणनम् । २५-पद्मसरोवरस्वप्नवर्णनम् । २६-क्षीरसागरस्वप्नवर्णनम्। २७-देवविमानस्वप्नवर्णनम् । २८-रत्नराशिस्वप्नवर्णनम् । २९-शिखिस्वप्नवर्णनम् । ३०-त्रिशलया स्वमनिवेदनं सिद्धार्थेन
तत्फलकथनं च। ३१-गजस्वप्नफलम्। ३२-वृषभस्वप्नफलम् । ३३-सिंहस्वप्नफलम् । ३४-लक्ष्मीस्वप्नफलम् । ३५-दामद्विकस्वप्नफलम्। ३६-चन्द्रस्वप्नफलम् । ३७-सूर्यस्वप्नफलम् । ३८-ध्वजस्वप्नफलम् । ३९-पूर्णकलशस्वप्नफलम् ।
पृष्ठाङ्क: विषयः
पृष्ठाङ्क: ४१३-४२१ | ४०-पद्मसरोवरस्वप्नफलम् ।
४९८-५०१ ४२१-४२६ | ४१-क्षीरसागरस्वप्नफलम् ।
५०२-५०३ ४२७-४३० ४२-देवविमानस्वप्नफलम् ।
५०३-५०४ ४३१-४३३ | ४३-रत्नराशिस्वप्नफलम् ।
५०४-५१० ४३४-४३६ / ४४-निर्धमाग्निस्वप्नफलम् ।
५१०-५१४ ४३७-४४०/४५-त्रिशलायाः स्वप्नफलविषये विश्वास४४१-४४६ प्रकटनम् ।
५१५-५१८ ४४७-४५०४६-त्रिशलायाः स्वमाऽमतिघातार्थ जागरणम्। ५१९ ४५१-४५७/४७-देवकथा।
५१९-५२० ४५८-४६०४८-गुरुकथा।
५२१-५२२ ४६०-४६२ | ४९-धर्मकथा।
५२३-५२४ ५०-सिद्धार्थस्य कौटुम्बिकेभ्य आज्ञामदानम्। ५२४-५२७ ४६३-४७५ | ५१-प्रभातवर्णनम् ।
५२७-५३० ४७५-४७७/ ५२-सिद्धार्थस्य आस्थानमण्डपे समागमनम् । ५३१ ४७७-४७९ | ५३-स्वमपाठकानां त्रिशलायाश्च कृते भद्रासन४७९-४८० स्थापन, जवनिकावर्णनं, स्वमपाठकाहा४८१-४८३ नार्थ कौटुम्बिकान् प्रति सिद्धार्थस्य ४८३-४८४ निदेशः, स्वमपाठकाहानं च। ५३२-५३७ ४८४-४८५ | ५४-स्वप्रपाठकानां राजदर्शनाय सज्जनम् । ५३७-५३८ ४८५-४८७ | ५५-सिद्धार्थकृतः स्वभपाठकानां सत्कारः। ४८७-४९१ स्वमपाठककृतस्वमफलनिवेदनं, वस्त्रादि४९१-४९७ | प्रदानेन राजकृतः स्वमपाठकसत्कारः । ५३९-५५१
Jain Education n
ationa
For Private & Personal Use Only
viww.jainelibrary.org.