________________
विषय:-
परम करनाल
पृष्ठाङ्कः ३१-भिक्षाविषयेऽन्यनिषेधकथनम्। १००-१०१ | ३८-गुर्वाज्ञयैव तपःप्रभृतीनां कर्तव्यता। ११६-११८ ३२-चतुर्थभक्तिकादिभिद्यपानमरूपणम्। १०२-१०५ | ३९-पत्रलेखनादिनिषेधः। ३३-गृहीताशनादीनां विवक्षितकालानन्तरम्
४०-प्रशान्तकलहादीनां पुनरुत्पादनानिषेधः। ११९-१२० अकल्पनीयतानिरूपणम् । १०६-१०७/४१-यथारानिकं क्षमापणादीनां कर्तव्यता३४-सचित्त-कृष्णलवणादीनामकल्प
कथनम् । नीयत्वम्।
१०७-१०८४२-कलहोपशमकादीनां साधनामाराधकत्व३५-अलाबूपात्रादिषु अशनादिनिषेधः। १०८-११० निरूपणम्।
१२१-१२३ ३६-प्रतिलेखनायाः सविधि कालद्वये
४३-कल्पोपसंहारः।
१२३-१२६ कर्तव्यता।
॥ इति स्थविरकल्पविषयानुक्रमणिका ॥ ३७-कल्पनीयाकल्पनीयवसतिनिरूपणम् ११२-११५
श्री कल्पसूत्रे नयसारादिषड्विंशतिभवकथाया विषयानुक्रमणिका ॥ विषयः
पृष्ठाङ्कः । विषय:१-मङ्गलाचरणम्।
१२७-१३४ | ११-अग्निज्योतिर्नामकः अष्टमो भवः। २०९ २-उपोद्घातः।
१३५-१४६ | १२-ईशानदेवलोकसम्बन्धी नवमो भवः। २१० ३-नयसारकथा।
१४७-१६० | १३-सनत्कुमारदेवलोकसम्बन्धी ४-नयसारनामकः प्रथमो भवः १६१-१७० दशमो भवः।
२११ ५-सौधर्मकल्पिकदेवभवः।
१७०-१७१ | १४-भारद्वाज-माहेन्द्रकल्पिकदेवनामको ६-मरीचिनामकस्तृतीयो भवः। १७२-२०२ एकादशद्वादशभवौ।
२१२ ७-ब्रह्मलोकवासिदेवनामकश्चतुर्थों भवः। २०३ १५ स्थावरविप्रब्रह्मलोकसम्बन्धि८-कौशिकनामकः पञ्चमो भवः।
देवनामको त्रयोदशचतुर्दशौ भवौ। २१३ ९-पुष्पमित्रनामकः षष्ठो भवः। २०७ १६-विश्वभूतिमहाशुक्रकल्पदेवनामको १०-सौधर्मदेवनामकः सप्तमो भवः। २०७-२०८ | पञ्चदशषोडशौ भवौ। २१४-२३७
Jain Education n
ational
For Private & Personal Use Only
Hinww.jainelibrary.org