SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ विषय:- परम करनाल पृष्ठाङ्कः ३१-भिक्षाविषयेऽन्यनिषेधकथनम्। १००-१०१ | ३८-गुर्वाज्ञयैव तपःप्रभृतीनां कर्तव्यता। ११६-११८ ३२-चतुर्थभक्तिकादिभिद्यपानमरूपणम्। १०२-१०५ | ३९-पत्रलेखनादिनिषेधः। ३३-गृहीताशनादीनां विवक्षितकालानन्तरम् ४०-प्रशान्तकलहादीनां पुनरुत्पादनानिषेधः। ११९-१२० अकल्पनीयतानिरूपणम् । १०६-१०७/४१-यथारानिकं क्षमापणादीनां कर्तव्यता३४-सचित्त-कृष्णलवणादीनामकल्प कथनम् । नीयत्वम्। १०७-१०८४२-कलहोपशमकादीनां साधनामाराधकत्व३५-अलाबूपात्रादिषु अशनादिनिषेधः। १०८-११० निरूपणम्। १२१-१२३ ३६-प्रतिलेखनायाः सविधि कालद्वये ४३-कल्पोपसंहारः। १२३-१२६ कर्तव्यता। ॥ इति स्थविरकल्पविषयानुक्रमणिका ॥ ३७-कल्पनीयाकल्पनीयवसतिनिरूपणम् ११२-११५ श्री कल्पसूत्रे नयसारादिषड्विंशतिभवकथाया विषयानुक्रमणिका ॥ विषयः पृष्ठाङ्कः । विषय:१-मङ्गलाचरणम्। १२७-१३४ | ११-अग्निज्योतिर्नामकः अष्टमो भवः। २०९ २-उपोद्घातः। १३५-१४६ | १२-ईशानदेवलोकसम्बन्धी नवमो भवः। २१० ३-नयसारकथा। १४७-१६० | १३-सनत्कुमारदेवलोकसम्बन्धी ४-नयसारनामकः प्रथमो भवः १६१-१७० दशमो भवः। २११ ५-सौधर्मकल्पिकदेवभवः। १७०-१७१ | १४-भारद्वाज-माहेन्द्रकल्पिकदेवनामको ६-मरीचिनामकस्तृतीयो भवः। १७२-२०२ एकादशद्वादशभवौ। २१२ ७-ब्रह्मलोकवासिदेवनामकश्चतुर्थों भवः। २०३ १५ स्थावरविप्रब्रह्मलोकसम्बन्धि८-कौशिकनामकः पञ्चमो भवः। देवनामको त्रयोदशचतुर्दशौ भवौ। २१३ ९-पुष्पमित्रनामकः षष्ठो भवः। २०७ १६-विश्वभूतिमहाशुक्रकल्पदेवनामको १०-सौधर्मदेवनामकः सप्तमो भवः। २०७-२०८ | पञ्चदशषोडशौ भवौ। २१४-२३७ Jain Education n ational For Private & Personal Use Only Hinww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy