SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ७३ ॥श्रीकल्पसूत्रे स्थविरकल्पविषयानुक्रमणिका ।। विषयः पृष्ठाङ्कः | विषय:१-टीकाकारस्य मङ्गलाचरणं, मङ्गला १६-साधु-साध्वीनां सापवादम् अग्राह्यवस्तुचरणप्रयोजननिरूपणं च। १-२ । ग्रहणनिषेधः। ७०-७१ २-शास्त्रकारस्य मङ्गलाचरणम् । १७-साधु-साध्वीनां रात्रावशनपानादि३-कल्पमेदाः। ८-२९ निषेधः। ७२ ४-साधु-साध्वीनां वस्त्रपात्रादि | १८-साधु-साध्वीनां सापवादं संखडिग्रहणनियमः। २९-३४ भोजननिषेधः। ५-औद्देशिकाशनपानखाद्यस्वाद्य-वस्त्रपात्र १९-साधु-साध्वीनां पर्युषणाकल्पः। ७४-८२ ग्रहणनिषेधः। २०-साधु-साध्वीनां वर्षावासविहारनिषेधः। ८३ ३५-३६ २१-पर्युषणा-दिवसनिरूपणम् । ६-शय्यातरपिण्डनिषेधः। ८३-८८ २२-प्रोक्तपयुषणादिवसस्यानन्ततीर्थकरपरम्परा७-राजपिण्डग्रहणनिषेधः। सिद्धत्वप्रतिपादनम्। ८-कृतिकर्मविचारः। ८९-९१ ४१-५६ २३-अपर्युषणादिवसे पर्युषणानिषेधः। ९१ ९-महाव्रतकल्पः। ५७-६० १०-पर्यायज्येष्ठकल्पः। २४-पर्युषणायां केशलुञ्चनस्यावश्यकर्त्तव्यता६०-६१ निरूपणम्। ११-अतिक्रमणकल्पः। २५-पर्युषगातः:पूर्व केशलुश्चनकाल१२-साधूनां मासकल्पविधिः। ६२-६६ प्रतिपादनम्। १३-साध्वीनां मासकल्पविधिः। ६७-६८ | २६-साधु-साध्वीनां तपसोऽवश्यकर्त्तव्यता। ९४ १४-एकमाकारादिके ग्रामादौ साधु २७-पर्युषणायां सर्वथाऽऽहारादिनिषेधः। ९५ साध्वीनां समकालनिवासनिषेधः। ६८-६९ । २८-वर्षावासे क्षेत्रावग्रहप्रमाणकथनम्। ९५-९६ १५-साधु-साध्वीनां रात्री संध्यायां च २९-साधु-साध्वीनां भिक्षाऽवग्रहनिरूपणम्। ९६-९८ मार्गगमननिषेधः। ६९-७० | ३०-निषिद्धभिक्षाऽवग्रहकथनम् । ९८-९९ ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy