________________
७३
॥श्रीकल्पसूत्रे स्थविरकल्पविषयानुक्रमणिका ।। विषयः
पृष्ठाङ्कः | विषय:१-टीकाकारस्य मङ्गलाचरणं, मङ्गला
१६-साधु-साध्वीनां सापवादम् अग्राह्यवस्तुचरणप्रयोजननिरूपणं च। १-२ । ग्रहणनिषेधः।
७०-७१ २-शास्त्रकारस्य मङ्गलाचरणम् ।
१७-साधु-साध्वीनां रात्रावशनपानादि३-कल्पमेदाः।
८-२९ निषेधः।
७२ ४-साधु-साध्वीनां वस्त्रपात्रादि
| १८-साधु-साध्वीनां सापवादं संखडिग्रहणनियमः।
२९-३४
भोजननिषेधः। ५-औद्देशिकाशनपानखाद्यस्वाद्य-वस्त्रपात्र
१९-साधु-साध्वीनां पर्युषणाकल्पः। ७४-८२ ग्रहणनिषेधः।
२०-साधु-साध्वीनां वर्षावासविहारनिषेधः। ८३ ३५-३६
२१-पर्युषणा-दिवसनिरूपणम् । ६-शय्यातरपिण्डनिषेधः।
८३-८८
२२-प्रोक्तपयुषणादिवसस्यानन्ततीर्थकरपरम्परा७-राजपिण्डग्रहणनिषेधः।
सिद्धत्वप्रतिपादनम्। ८-कृतिकर्मविचारः।
८९-९१ ४१-५६
२३-अपर्युषणादिवसे पर्युषणानिषेधः। ९१ ९-महाव्रतकल्पः।
५७-६० १०-पर्यायज्येष्ठकल्पः।
२४-पर्युषणायां केशलुञ्चनस्यावश्यकर्त्तव्यता६०-६१
निरूपणम्। ११-अतिक्रमणकल्पः।
२५-पर्युषगातः:पूर्व केशलुश्चनकाल१२-साधूनां मासकल्पविधिः।
६२-६६
प्रतिपादनम्। १३-साध्वीनां मासकल्पविधिः।
६७-६८ | २६-साधु-साध्वीनां तपसोऽवश्यकर्त्तव्यता। ९४ १४-एकमाकारादिके ग्रामादौ साधु
२७-पर्युषणायां सर्वथाऽऽहारादिनिषेधः। ९५ साध्वीनां समकालनिवासनिषेधः। ६८-६९ ।
२८-वर्षावासे क्षेत्रावग्रहप्रमाणकथनम्। ९५-९६ १५-साधु-साध्वीनां रात्री संध्यायां च
२९-साधु-साध्वीनां भिक्षाऽवग्रहनिरूपणम्। ९६-९८ मार्गगमननिषेधः।
६९-७० | ३०-निषिद्धभिक्षाऽवग्रहकथनम् । ९८-९९
९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org