SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुत्र ॥५७९॥ स्मिंस्तथाभूते काले सति, अतएव-प्रमुदितप्रक्रीडितेगु-प्रमुदिताः सुभिक्षादिना हृष्टाश्च ते प्रक्रीडिताः उत्सवादिना क्रीडां कर्तुं प्रारब्धाश्च ते तथाभूतेषु जनपदेषु-जनपदनिवासिलोकेषु सत्सु, पूर्वरात्रापररात्रकालसमये मध्यरात्रे हस्तोत्तरासु नक्षत्रे हस्तोपलक्षितोत्तरानक्षत्रे चन्द्रेण सह योगम् उपागते-पाप्ते सति, त्रैलोक्योद्योतकरं लोकजयप्रकाशकं मोक्षमार्गधर्मधुराधरं मोक्षमार्गधर्मस्य या ध: भारः, तस्या धरधारकं, हितकर कल्याणकर, मुखकरं सौख्यकारिणम् , शान्तिकरम्सकलोपवनाशकारिणम्, कान्तिगृहम् अपूर्वरूपलावण्यधरं, चतुर्विधसङ्गनेतारं= साधु-साध्वी-श्रावक-श्राविकारूपचतुर्विधसङ्घनायकम् , उदारं श्रेष्ठं कठिनकर्मदलभेत्तारं-कठिनं दुःखेन निर्जरणीय यत्कर्म, तस्य यद्दलं पुञ्जः तस्य भेत्तारं विनाशकं, गुणपारावारं-दयादाक्षिण्यादिगुगसमुद्रम् मुकुमारं सुकोमलं कुमारं-पुत्रं मामूत-अजनयत् । ज्योतिषशास्त्रे ग्रहाणामुञ्चस्थानगतानां फलमिदमुक्तम्से सुशोभित थी, अत एवं जनपदनिवासी जन मूभिक्ष के कारण प्रमुदित थे और उत्सव आदि मनाकर क्रीडा करने में लगे थे। ऐसे आनन्दमय समय में मध्य रात्रि के अवसर पर हस्तोत्तरा (उत्तरा-फाल्गुनी) नक्षत्र का चन्द्रमा के साथ योग होने पर, तीन लोक में प्रकाश करने वाले, मोक्षमार्ग रूप धम की धुरा को धारण करने वाले, कल्याणकारी, सुखकारी, समस्त उपद्रवों को शमन करनेवाले अद्भुत रूप-लावण्य के धारक, साधु-साध्वी-श्रावक-श्राविका-रूप चतुर्विध संघ के नायक, श्रेष्ठ, कठिनता से क्षय किये जाने वाले कर्म-समूह के विनाशक, दया दाक्षिण्य आदि सद्गुणों के सागर ऐसे मुकुमार पुत्र को त्रिशलादेवीने जन्म दिया। . ज्योतिषशास्त्र में उच्च स्थान को प्राप्त ग्रहों का फल इस प्रकार बतलाया हैપૃથ્વી સસ્ય (અનાજ)થી સુશોભિત હતી. તેથી જનપદમાં રહેતા લોકે સુકાળને કારણે આનંદિત હતા અને ઉત્સવ આદિ ઉજવીને ક્રીડા કરવામાં મગ્ન હતા. એવા આનંદમય સમયે મધ્ય રાત્રિના અવસરે હસ્તત્તરા (ઉત્તરાફાગુની) નક્ષત્રને ચન્દ્રમાની સાથે વેગ થતાં, ત્રણ લેકમાં પ્રકાશ કરનાર, ક્ષમાગરૂપ ધમની ધુરાને ધારણ કરનાર, કલ્યાણકારી, સુખકારી, સમસ્ત ઉપદ્રનું શમન કરનાર, અદૂભુત રૂપલાવણ્યના ધારક, સાધુ, સાધ્વી, શ્રાવક, શ્રાવિકા રૂપ ચાતુર્વિધ સંઘના નાયક, શ્રેષ્ઠ, મુશ્કેલીથી ક્ષય કરાનાર કર્મ-સમૂહના વિનાશક, દયા, દાક્ષિણ્ય આદિ સદ્દગુણના સાગર, એવા સુકુમાર પુત્રને ત્રિશલાદેવીએ જન્મ આપે. જ્યોતિષશાસ્ત્રમાં ઉચ્ચસ્થાનવાળા ગ્રહનું ફળ આ પ્રમાણે બતાવ્યું છે– भगदतो हन्म ॥५७९।। Jain Education Internal For Private & Personal use only Shiww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy