________________
श्रीकल्पसूत्रे
॥ ५८० ॥
Jain Education International
तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की य। छहिं होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ ॥ १ ॥ छाया - त्रिभिरुच्चैर्नरेन्द्रः, पञ्चभिस्तथा भवति अर्द्धचक्री च ।
षड्भिर्भवति चक्रवर्ची, सप्तभिस्तीर्थङ्करो भवति ॥ इति ॥ सू०५४॥ ॥ इति चतुर्थी वाचना ॥
445
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकला पालापक-प्रविशुद्धगद्यपद्य - नैकग्रन्थनिर्मायक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुर राजप्रदत्त - 'जैनशास्त्राचार्य - पदभूषितकोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री- घासीलालजी -महाराज - विरचित - श्रीकल्पसूत्रस्य संस्कृत-पाकृतज्ञ - जैनागमनिष्णात - प्रियव्याख्यानि - पण्डितमुनिश्री कन्हैयालालजी - महाराज - विरचितायां कल्पमञ्जरीव्याख्यायां चतुर्थवाचनान्तः प्रथमो भागः सम्पूर्णः ।।
“तिहि उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की य । छहिं होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ" ॥१॥ इति
जिस बालक के जन्म समय तीन ग्रह ऊँचे हों तो वह बालक राजा होता है । पाँच ग्रह उच्च हों तो अर्धचक्रवर्ती-सुदेव होता है। छह ग्रह ऊंचे हों तो चक्रवर्ती होता है और सात ग्रह उच्च स्थान पर हों तो तीर्थंकर होता है ।। सू० ५४ ॥
॥ इति चतुर्थ वाचना ॥
" तिहिं उच्चेहि नरिंदो, पंचहि तह होइ अद्धचक्की य छहिं होइ चकवट्टी, सतहिं तित्थंकरो होइ ॥ १ ॥ इति ।
જે બાળકના જન્મ સમયે ત્રણ ગ્રહ ઉચ્ચ સ્થાને હોય, તે બાળક રાજા થાય છે. પાંચ ગ્રહ ઉચ્ચ સ્થાને હાય તેા તે અચક્રવતી વાસુદેવ થાય છે. છ ગ્રહ ઉચ્ચ સ્થાને હોય તે ચક્રવર્તી થાય છે અને સાત ગ્રહ ઉચ્ચ સ્થાન પર હાય તે! તે તીર્થંકર થાય છે. (સૂ૦ ૫૪)
इति शतथ वाnly
कल्प
मञ्जरी
टीका
भगवतो जन्म
॥ ५८० ॥
www.jainelibrary.org.