________________
श्रीकल्प
कल
मञ्जरी
॥५७८॥
टीका-तेणं कालेणं' इत्यादि। तस्मिन् काले चतुर्थारकळक्षणे, तस्मिन् समये-सिद्धार्थराजशासनसमये, त्रिशला क्षत्रियाणी नवसु मासेषु बहुप्रतिपूर्णेषु सम्यक्पूर्णषु, तदुपरि च अर्धाष्टमेपु-साधसप्तसु रात्रिन्दिवेषु व्यतिक्रान्तेषु व्यतीतेषु यः स ग्रीष्माणां प्रथमो मासः चैत्रो मासः, द्वितीयः पक्ष: शुक्लपक्षः, अमुमेवार्थ स्पष्टयति-चैत्रशुद्धः चैत्रशुक्लपक्षः तस्य खलु चैत्रशुद्धस्य त्रयोदशीदिवसे त्रयोदश्यां तिथौ, उच्चस्थानगतेषु सप्तसु ग्रहेषु-मर्यादिशनैश्चरान्तेषु सत्सु, प्रथमे प्रधाने चन्द्रयोगे सति, तथा-सोम्यासु-धृलिवृष्टयादिरहितासु वितिमिरामु अन्धकाररहितासु-भगवदुत्पत्तिकाले सर्वत्र प्रकाशसंभवात् , विशुद्धामु-दिग्दाहाधभावात स्वच्छासु च दिक्षु जातासु, तथा-जयिकेषु-जयवत्सु सर्वशकुनेषु-सकलशुभसूचकनिमित्तेषु जातेष, तथा-प्रदक्षिणानुकूले-प्रदक्षिणो दक्षिणावर्तत्वात् , स चासौ अनुकूला=सुरभिशीतलत्वात् - सुखमदस्तस्मिन् , भूमिसर्प-मृदुमन्दत्वाद् भूमिगमनशीले मारुते यायौ प्रवाते सति, तथा-निष्पन्नमेदिनीके-निष्पन्ना-सस्यसम्पन्ना मेदिनी पृथ्वी यस्मिंस्त
टीका
भगवतो
जन्स
टीका का अर्थ- तेण कालेणं' इत्यादि । चौथे बारे में और राजा सिद्धार्थ के शासन के समय में, त्रिशला क्षत्रियाणी ने, नौ महीना पूर्णरूप से व्यतीत हो जाने पर और साढ़े सात रात्रि बीत जाने पर, ग्रीष्म ऋतु के प्रथम मास-क्षेत्र के शुक्ल पक्ष के तेरस के दिन अर्थात् चैत्रशुक्लात्रयोदशी के दिन, सूर्य से लेकर शनैश्वर तक के सात ग्रह उच्च स्थान पर थे, चन्द्र का योग प्रधान था, दिशाएँ धूलिवर्षा आदि से रहित सौम्य उज्ज्वल थीं, क्यों कि भगवान् के जन्म के समय सवत्र प्रकाश हो जाता है। तथा दिशादाह आदि का अभाव होने से स्वच्छ थीं, शुभमूचक सब निमित्त जयवन्त थे। सुरभि तथा शीतल होने के कारण सुखकारी दक्षिणावर्न पवन चल रहा था, वह सा समय था जब कि पृथ्वी सस्य
પિતા
टीना अर्थ-'तेण कालेणं' प्रत्याहि योथा मारा ३५ मा भने २0 सिद्धार्थना शासनना समयमां, ત્રિશલા ક્ષત્રિયાણીએ પૂરા નવ માસ અને સાડી-સાત રાત્રિ પસાર થતાં ગ્રીકમ ત્રઠતુના પહેલા માસ-ચૈત્ર સુદી તેરસને દિવસે એટલે કે ચૈત્રશુકલા ત્રદશીને દિવસે, સૂર્યથી માંડીને શનિ સુધીના સાતે ગ્રહો જ્યારે ઉચ્ચ સ્થાને હતા, ચન્દ્રને યોગ પ્રધાન હતા. દિશાએ ધૂળ-વર્ષા આદિથી રહિત સૌમ્ય અને ઉજજવલ હતી, કારણ કે ભગવાનના જન્મ સમયે - સર્વત્ર પ્રકાશ્ય થઈ જાય છે. તથા દિશાદાહ આદિને અભાવ હોવાથી સ્વચ્છ હતી. શુભસૂચક બધા નિમિત્તોને જયજયકાર
शान्धत तथासालणाowerpoindianारे Jain Education International
For Private & Personal Use Only**
www.aniray.org