________________
श्रीकल्प
11५७६॥
टीका
एष दारक:=पुत्रो भविष्यति, तदा खलु वयम् एतस्य दारकस्य एतदनुरूपम् धनादिवृद्धरनुरूपं, गुण्यम्=गुणेभ्य आगतम् , अत एव-गुणनिष्पन्न 'वर्धमानः' इति नामधेयं करिष्यामः ॥सू०५३॥ मूलम्-तेणं कालेणं तेणं समएणं तिसला खत्तियाणी, नवण्डं मासाणं बहुपडिपुण्णाणं, अट्ठमाणं
कल्पराईदियाणं वीइकत्ताणं, जे से गिम्हाणं पहमे मासे दोचे पक्खे चित्तसुद्धे, तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं, मञ्जरी उच्चट्ठाणगएमु सत्तमु गहेसु, पढमे चंदजोगे, सोम्मामु दिसामु वितिमिरासु विसुद्धासु, जइएमु सबसउणेसु, पयाहिणाणुफूलंसि भूमिसप्पंसि मारुयंसि पायंसि, णिप्फनमेइणीयंसि कालंसि, पमुइयप्पकीलिएसु जणवएमु, पुन्चरत्तावररत्तकालसमयंसि हन्थुत्तराहिं नक्रदत्तेणं चंदेणं जोगमुवागएणं, तेल्लोगउज्जोयगरं मोक्खमग्गधम्मधुरं हियकरं सुहकरं संतिकरं कंतिघरं चउन्विहसंघणेयारं उयारं कढिणकम्मदलभेयारं गुणपारावारं सुकुमारं कुमार पस्या ॥९०५४॥
छाया-तस्मिन् काले तस्मिन् समये त्रिशला क्षत्रियाणी, नवमु मासेषु बहुप्रतिपूर्णेषु, अष्टिमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु, यः स ग्रीष्माणां प्रथमो मासो द्वितीयः पक्षः चैत्रशुद्धः, तस्य खलु चैत्रशुद्धस्य त्रयोदशीदिवसे, उच्चस्थानगतेषु सप्तसु ग्रहेषु, प्रथमे चन्द्रयोगे, दिक्षु वितिमिरासु विशुद्धासु सोम्यासु, जयिकेषु सर्वशकुनेषु, भगवतो
जन्म . . चाहिए, अर्थात् इन सब से भी बढ़ रहे हैं। अतः जिस समय हमारा यह बालक उत्पन्न होगा, तब हम इसका इस वृद्धि के अनुरूप, गुणमय और गुणनिष्पन्न 'वर्द्धमान' नाम रखेंगे ।। सू०५३॥
मूल का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में गर्भ के नौ महीने पूरे बीत जाने पर तथा साढ़े सात रात्रि व्यतीत हो जाने पर जब ग्रीष्म का पहला महीना और दूसरा पक्ष चैत्र शुद्ध था, उस चैत्र शुद्ध पक्षमा की त्रयोदशी के दिन, सूर्य, चन्द्र, मङ्गल, बुध, गुरु, शुक्र और शनि ये सात ग्रह उच्च स्थान पर थे, चन्द्रमा का योग તથા વિદ્યમાન ઉત્તમ દ્રવ્યને ગ્રહણ કરવાનું છે. એટલે કે આ બધામાં વૃદ્ધિ પામ્યા છીએ. તેથી જ્યારે આપણે આ બાળક જન્મ લેશે, ત્યારે આપણે તેનું આ વૃદ્ધિને અનુરૂપ, ગુણમય અને ગુણનિષ્પન્ન “વર્ધમાન” नाम रामशु. (सू०५3)
॥५७६॥ भूजना - तेणं कालेणं' त्याहि. se भने त समये, ना न१ भलिना ने सा सात અહેરાત્રિ પૂરેપૂરી વ્યતીત થઈ. તે વખતે ગીષ્મ ઋતુ ચાલતી હતી. તેને પ્રથમ માસ ફાગણ પૂરે થયે હતે. બીજો ભાસ ચૈત્ર બેઠો હતો ને તેને શુકલપક્ષ વીતતે હતે. આ રૌત્ર માસના શુકલ પક્ષના તેરમા દિવસે, સૂર્ય,
થી
Jain Education international
ESww.jainelibrary.org