________________
श्रीकल्प
मुत्रे ॥५७०॥
मूलम-जं रयणि च णं समणे भगवं महावीरे नायकुलंसि साहरिए तप्पमिदं च ण तं नायकुलं हिरण्णेण वढित्था। एवं सुवण्णेण धणेणं धन्नेणं विहवेणं ईसरिएणं रिद्धीए ण सिद्धीए णं समिद्धीए णं सक्कारेणं सम्माणेणं पुरकारेण रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं कित्तिवाएणं थुइवाएणं वढित्था। विउल-धण-कणग-रयण-मणि-मोत्तिय-संख-सिलप्पबाल-रत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारसमुदएणं अईव २ अभिवढित्था। तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अज्झथिए चिंतिए कप्पिए पत्थिए मणोगए संकप्पे समुपज्जित्था-जप्पभिई च णं अम्हे एस दारए कुच्छिसि गब्भत्ताए वकंते तप्पभिई च णं अम्हे हिरण्णेणं वड्ढामो, जाव पीइसकारसमुदएणं अईव अईव वड्ढामो, तं णं जया णं अम्हाणं एस दारए उप्पजिस्सइ तया णं अम्हे एगस्स दारयस्स एयाणुरूवं गुण्णं गुणणिप्फण्णं नामधिकं करिस्सामो “वड्ढमाणु"-त्ति ॥मू०५३॥
छाया-यस्यां रजन्यां च खलु श्रमणो भगवान् महावीरो ज्ञातकुले संहृतः, तत्प्रभृति च खलु ज्ञातकुलं
कल्पमञ्जरी टीका
भगवतो 'वर्द्धमान इतिनामकरणार्थ तन्मातापित्रोः संकल्पः ।
जिनके स्वामी नष्ट हो चुके थे, इत्यादि कहने का आशय यह है कि त्रिजुंभक देवों ने अदत्तादान का सेवन नहीं किया। परमदयालु भगवान के निमित्त से किसी का धन-निधान लिया जाय तो धनवान् को दुःख होता है, अतः यह स्पष्ट कर दिया गया है कि देवों ने अस्वामिक-लावारिश-खजाने ही सिद्धार्थ के भवन में पहुँचाये थे। ] ।। मू०५२॥
मूल का अर्थ-'ज रयगि' इत्यादि । जिस रात्रि में श्रमण भगवान महावीर का ज्ञातकुल में संहरण किया गया,
- જેમના સ્વામી નાશ પામી ચૂક્યા હતા, ઇત્યાદિ કહેવાનો આશય એ છે કે ત્રિજભક દેએ અદત્તાદાનનું સેવન ન કર્યું. પરમ દયાળુ ભગવાનના નિમિત્તે કોઈનું પણ ધન-નિધાન લેવાય તે તે ધનવાળાને દુઃખ થાય છે. તેથી એ સ્પષ્ટ કરી દીધું છે કે દેએ અસ્વામિક-બીનવારસ ખજાના જ સિદ્ધાર્થનાં ભવનમાં पडयाच्या ता. ] (सू०५२)
-'ज रणि' याह. २ रात्रि, भावाननुस ४२५५ ययुते रात्री, वहीनी वृद्धि, ज्ञातgai
॥५७०॥
RA
का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.