________________
श्रीकल्पसूत्रे ॥५६८
Jain Education Internation
मार्गेषु, त्रिकेषु = मार्गत्रयमिलनस्थानेषु चतुष्केषु = चतुर्मार्गमिलनस्थानेषु चत्वरेषु = बहुमार्गमिलनस्थानेषु चतुर्मुखेषु = चतुर्द्वारस्थानेषु, महापथेषु = राजमार्गेषु, ग्रामस्थानेषु = उद्वासग्रामस्थानेषु, नगरस्थानेषु - उद्वासनगरस्थानेषु, ग्रामनिर्धमनेषु = ग्रामप्रणालीषु, नगरनिर्धमनेषु = नगरप्रणालीषु, निर्धमनं 'गटर' - इति लोके प्रसिद्धम् ; आपणेषु = हट्टेषु, देव
(१३) शृंगाटक - सिंघाड़े के आकार के तिकोने स्थान । (१४) त्रिक- जहाँ तीन रास्ते मिलते हों । (१५) चतुष्क - चौक, जहाँ चार रास्ते मिलते हौं । (१६) चत्वर - जहां बहुत रास्ते मिलते हों । (१७) चतुर्मुख - जिन स्थानों के चार द्वार हों । (१८) महापथ - राजमार्ग - जिस रास्ते से राजा की सवारी निकले।
(१९) ग्रामस्थान - उजड़ा ग्राम ।
(२०) नगरस्थान - उजड़ा हुआ नगर ।
(२१) ग्रामनिर्धमन - गाँव की नाली - गटर ।
(२२) नगर निर्धमन - नगर की नाली ।
(१३) शृंगार - शिगोडाना भाडारनां त्रिशियां स्थान.
(१४) त्रि-यांत्रा रस्ता भणता होय.
(१५) यतुष्-यो-न्यां यार रस्ता भगता होय.
(१६) यत्वर-न्यां धा रस्ता भणता होय.
(१७) यतुर्भुज ने स्थानाने यार द्वार होय.
(१८) महापथ- रानभार्ग - ने रस्तेथी राजनी सवारी नीउणे.
(१८) ग्रामस्थान
ग्राम. शहेर.
(२०) नगरस्थान -
(२१) आमनिर्घ मन- भाभनु नाजु'-जटर
(२२) नगरनिधं भन्-नगरतु नाडु:
For Private & Personal Use Only
興興實
कल्प
मञ्जरी टीका
सिद्धार्थ राजभवने
त्रिजृम्मक देवकृत
निधान समाहरणम्
॥५६८ ।।
TBwwww.jainelibrary.org.