SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥५६८ Jain Education Internation मार्गेषु, त्रिकेषु = मार्गत्रयमिलनस्थानेषु चतुष्केषु = चतुर्मार्गमिलनस्थानेषु चत्वरेषु = बहुमार्गमिलनस्थानेषु चतुर्मुखेषु = चतुर्द्वारस्थानेषु, महापथेषु = राजमार्गेषु, ग्रामस्थानेषु = उद्वासग्रामस्थानेषु, नगरस्थानेषु - उद्वासनगरस्थानेषु, ग्रामनिर्धमनेषु = ग्रामप्रणालीषु, नगरनिर्धमनेषु = नगरप्रणालीषु, निर्धमनं 'गटर' - इति लोके प्रसिद्धम् ; आपणेषु = हट्टेषु, देव (१३) शृंगाटक - सिंघाड़े के आकार के तिकोने स्थान । (१४) त्रिक- जहाँ तीन रास्ते मिलते हों । (१५) चतुष्क - चौक, जहाँ चार रास्ते मिलते हौं । (१६) चत्वर - जहां बहुत रास्ते मिलते हों । (१७) चतुर्मुख - जिन स्थानों के चार द्वार हों । (१८) महापथ - राजमार्ग - जिस रास्ते से राजा की सवारी निकले। (१९) ग्रामस्थान - उजड़ा ग्राम । (२०) नगरस्थान - उजड़ा हुआ नगर । (२१) ग्रामनिर्धमन - गाँव की नाली - गटर । (२२) नगर निर्धमन - नगर की नाली । (१३) शृंगार - शिगोडाना भाडारनां त्रिशियां स्थान. (१४) त्रि-यांत्रा रस्ता भणता होय. (१५) यतुष्-यो-न्यां यार रस्ता भगता होय. (१६) यत्वर-न्यां धा रस्ता भणता होय. (१७) यतुर्भुज ने स्थानाने यार द्वार होय. (१८) महापथ- रानभार्ग - ने रस्तेथी राजनी सवारी नीउणे. (१८) ग्रामस्थान ग्राम. शहेर. (२०) नगरस्थान - (२१) आमनिर्घ मन- भाभनु नाजु'-जटर (२२) नगरनिधं भन्-नगरतु नाडु: For Private & Personal Use Only 興興實 कल्प मञ्जरी टीका सिद्धार्थ राजभवने त्रिजृम्मक देवकृत निधान समाहरणम् ॥५६८ ।। TBwwww.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy