________________
श्रीकल्प
सूत्रे
॥५६७॥
पत्तनं शकटैर्गम्यं घोटकैनौ भिरेव च । नौभिरेव तु यद् गम्यं पट्टनं तत् प्रचक्षते ॥ १ ॥ इति । निगमाः=प्रभूततरवणिग्जननिवासाः, आश्रमाः = तापसैरावासिताः पश्चादपरैरपि अधिष्ठिताः, संवाहाः= रिक्षार्थ निर्मितानि दुर्गभूमिस्थानानि, पर्वतशिखर स्थितजननिवासाः समागतबहुपथिकजन निवासा वा, सन्निवेशाः समागतसार्थवाहादिनिवासस्थानानि, एतेषां द्वन्द्व:, तेषु तथा-शृङ्गाट के पु-शृङ्गाटाकृतिकत्रिकोण" पत्तनं शकटैर्गम्यं, घोटकैनैभिरेव च । नोभिरेव तु यद् गम्यं, पट्टनं तत्प्रचक्षते ” ॥१॥
पत्तन गाड़ियों से, घोड़ों से और नौकाओं से भी गम्य होता है, किन्तु जहाँ नात्र से ही पहुँचा जाय वह पट्टन कहलाता है | ||१||
उक्तंच
(९) निगम - जहाँ अत्यधिक संख्या में व्यापारी रहते हों ।
(१०) आश्रम - जो स्थान तापसों ने बसाये हों और बाद में दूसरे लोग भी जहाँ बस गये हों । (११) संवाह - किसानों द्वारा धान्य की रखवाली करने के लिए दुर्गम भूमि में बनाये गये स्थान, या पहाड़ी के शिखर पर की वस्ती, या इधर-उधर से आये हुए बहुत से पथिक जहाँ ठहरें वह स्थान । (१२) सन्निवेश - आये हुए सार्थवाहों (वणजारों - वाणिज्यकारों) के ठहरने के स्थान ।
" पत्तनं शकटैर्गम्यं घोटकैनाभिरेव च ।
नौभिरेव तु यद् गम्यं पट्टनं तत्प्रचक्षते ॥ १ ॥
પત્તન ગાડીઓથી ઘેાડાઓથી અને નૌકાઓથી પણ ગમ્ય હોય છે, પણ જ્યાં નાવથી જ પહેાંચી શકાય ते पट्टन वा छे. (१)
(E) निगम - क्या घशी भोटी संख्यामा व्यापारी रहेता होय.
(૧૦) આશ્રમ- જે સ્થાન તાપસેાએ વસાવ્યું હોય અને ત્યાર બાદ બીજા લે પણ ત્યાં વસ્યા હેય. (૧૧) સંવાહ-કિસાના દ્વારા ધાન્યના રક્ષણ માટે દુમ ભૂમિમાં બનાવવામાં આવેલાં સ્થાન, કે પહાડીના શિખર પરની વસ્તી, કે અહીં-તહીંથી આવેલ ઘણાખરા વટેમાર્ગુ જ્યાં થાભે તે સ્થાન,
(१२) सन्निवेश-भावेसा सार्थवाह (वारा - वेपारीओ) ने घोलवानु स्थान.. '
For Private & Personal Use Only
Jain EducationNational
FACEUTICSE
Teaser,
कल्प
मञ्जरी टीका
सिद्धार्थराजभवने
त्रिजृम्भक
देवकृत
निधान
समाहरणम्
॥५६७॥
www.jainelibrary.org