SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्र ४५६३! 熱 मूलम् जप्पभिई च णं समणे भगवं महावीरे देवाणंदाए माहणीए गन्भाओं तिसलाए खत्तियाणार गन्भम्मि साहरिए तप्पभिरं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयोगं जाई इमाई पुरापोराणाई महानिहाणारं भवति, तं जहा - पहीणसामियाई पहीणसेउयाई पहीणगोत्तागाराई, उच्छिन्नसामियाई उच्छिन्नसेउयाई उच्छिन्नगोत्तागाराई गामा-गर - नगर - खेड - कब्बड - मडंब - दोणमुह-पट्टण - निगमा - सम-संवाहसंनिवेसेवा संघाseसु वा तिरसु वा चउक्केसु वा चच्चरे वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरा वा गामणिमणेसु वा णगरणिद्धमणेसु वा आवणेसु वा देवकुलेसु वा सहासु वा पत्रासु वा आरामे वा उज्जाणे वा वणेसु वा वनसंडेसु वा सुसान- सुन्नागार - गिरिकंदर - संति - सेलो- वहाण - भवणfree वा सन्निक्खिताई चिद्वंति ताई सिद्धत्थरायभवणंसि साहरंति | ० ५२|| छाया - यत्प्रभृति च खलु श्रमणो भगवान् महावीरो देवानन्दायाः ब्राह्मण्याः गर्भात् त्रिशलायाः क्षत्रियाण्या गर्भे संहृतः, तत्प्रभृति च खलु वहवो वैश्रवणकुण्डधारिणः तिर्यग्जृम्भका देवाः शक्रवचनेन यानि इमानि पुरापुराणानि महानिधानानि भवन्ति तद्यथा - महीणस्वामिकानि महीणसेतुकानि महीणगोत्रागा - राणि ग्रामा-ऽऽकर-नगर-खेट - कर्बट - मडम्ब - द्रोणमुख- पत्तन - निगमा - श्रम-संवाह संनिवेशेषु वा शृङ्गाटकेषु वा त्रिकेषु Jain Education International मूल का अर्थ - 'जं पभिई' इत्यादि । जब से श्रमण भगवान् महावीर देवानन्दा ब्राह्मणी के गर्भ से त्रिशला क्षत्रियाणी के गर्भ में आये, तब से बहुत-से कुबेर के आज्ञापालक मध्यलोक में रहनेवाले त्रिजृंभक नामक देव, इन्द्र की आज्ञा से पुराने निधानों (खजानों) को सिद्धार्थ राजा के भवन में ले आने लगे। वे निधान ऐसे थे कि जिनके स्वामी मर चुके थे, जिनके निशान भी नष्ट हो चुके थे, भूजन। अर्थ- 'ज पभिहं' इत्यादि न्यास्थी लगवान महावीरना लबनु' हेवानं हा भातानी सुक्षिमांथी सर ४, ત્રિશલાદેવીની કૂખમાં સ્થાપન કર્યુ. ત્યારથી, કુબેરના આજ્ઞાપાલક મધ્યલેાકનિવાસી ત્રિજ઼ભકદેવને સિદ્ધાર્થ રાજાના ભવનમાં, સર્વ પુરાણા ખજાનાઆ ઠલવવા, શક્રેન્દ્રે આજ્ઞા કરી દીધી હતી. આ નિધાનના સ્વામી પાસેથી ઝુંટવી–ઝડપીને લઈને નહિ, પણ જે ધનના સ્વામી મરી ચુકયા હતા, જેનું કાઇ વારસ રહ્યું ન હતું, જેનાં ઘરબાર નાશ થયાં હતાં, જેનાં ગાત્રા પણ જડી શકતાં નહિ તેવી જ એના નકામા થઇ પડેલા ધનના ઢગલાને, આ દેવ, સિદ્ધાર્થ રાજાના ખજાનામાં ઠલવતા. વ્યક્તિ For Private & Personal Use Only 海海域 कल्प मञ्जरी टीका सिद्धार्थ राजभवने त्रिजृम्भक देवकृतनिधानसमाहरणम् ॥५६३॥ wwww.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy