SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमूत्रे कल्प. मञ्जरी ॥५५५॥ टीका सिद्धार्थ किंबहुना? यस्तस्य गर्भस्य हितो मितः पथ्यः पाषका दश च काल च आहारा नाता नामा नातिचिन्ताभिर्नातिशोकर्नातिदैन्यै तिमोहर्नातिभयांतिपरित्रास तिभोजनाच्छादनगन्धमाल्यालङ्कारस्तं गर्भ सुखं सुखेन परिवहति ॥०५१॥ टीका-'तए गं से सिद्धत्थे राया' इत्यादि । ततः स्वप्नपाठकविसर्जनानन्तरं खलु स सिद्धार्थों राजा यत्रवन्यस्मिन्नेव स्थाने त्रिशला क्षत्रियाणी जवनिकान्तरिता जवनिकाभ्यन्तरस्थिता आसीत् , तत्रैवोपागम्य त्रिशलां क्षत्रियागी स्वप्नपाठकश्रुतम्-स्वप्नपाठकेभ्यः सकाशात् श्रवणविषयीकृतं सर्व-निरवशेषं फलं स्वप्नफलं परिकथयति। ततः सिद्धार्थराजमुखात् स्वप्नफलश्रवणानन्तरं खलु सा त्रिशला क्षत्रियाणी एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टा सिद्धार्थन राज्ञाऽभ्यनुज्ञाता सती तस्माद् भद्रासनात् अभ्युत्थाय अत्वरितमचपलम् असम्भ्रान्तया राजहंससदृश्या गत्या' एषां पदानां व्याख्या अत्रैव महावीरभवकथायां पञ्चचत्वारिंशत्तमम्।ऽभिहिता, यत्रैव-यस्मिन्नेव स्थले न अति भय करती, न अति उद्वेग करती, न अति भोजन, आच्छादन, गंध, माला और अलंकारों का सेवन करती। वह सुखपूर्वक उस गर्भ को वहन करने लगी ॥मू० ५१॥ टीका का अर्थ-'तए णं से सिद्धत्थे' इत्यादि । स्वप्नपाठकों को विदा कर देने के बाद, जिस स्थान पर त्रिशला क्षत्रियाणी पर्दे को ओट में बैठी थी, वहीं जाकर सिद्धार्थ राजा ने त्रिशला क्षत्रियाणी को स्वप्नपाठकों के मुख से सुना हुआ पूरा स्वप्नफल सुनाया। राजा सिद्धार्थ के मुख से उसे सुनकर तथा समझ कर त्रिशला क्षत्रियाणी हृष्ट-तुष्ट हुई। सिद्धार्थ राजा की आज्ञा पाकर भद्रासन से उठी और त्वरा (जल्दबाजी) तथा चपलता से रहित होकर असंभ्रान्त एवं राजहंसी जैसी गंभीर गति से, जहाँ अपना भवन था, वहाँ पहुंची और अपने भवन में प्रविष्ट हुई। બતાવતાં નહીં, ઝાઝો મોહ કરતાં નહીં, વધારે ભય રાખતાં નહીં, વધુ ઉદ્વેગ કરતાં નહીં, વધારે પડતાં ભજન, આછાદન, ગંધ, માળા અને અલંકારોનું સેવન કરતાં નહીં. તે સુખપૂર્વક તે ગર્ભનું વહન કરવા લાગ્યાં. (સૂ૦ ૫૧) नो मथ-'तपण से सिद्धत्थे' त्याहिजपानविहाय या पछी स्थान पर नियहवी पहनी पा બેઠાં હતાં, ત્યાં જઈને રાજા સિદ્ધાર્થે ત્રિફળાદેવીને સ્વપ્ન પાઠકનાં મુખથી સાંભળેલું પૂરેપૂરું સ્વપ્નફળ સંભળાવ્યું. રાજ સિદ્ધાર્થના મુખે તે સાંભળીને તથા સમજીને ત્રિશલા ક્ષત્રિયાણી હર્ષ અને સંતોષ પામ્યાં. સિદ્ધાર્થ રાજાની આજ્ઞા લઈને તે ભદ્રાસન પરથી ઉભાં થયાં અને ત્વરા (ઉતાવળ) તથા ચપળતાથી રહિત, અસંથાન અને રાજહંસી જેવી | ગંભીર ગતિથી જ્યાં પિતાનું ભવન હતું, ત્યાં પહોંચ્યાં અને પોતાના ભવનમાં પ્રવેશ કર્યો, त्रिशलादोहदपूर्ति ॥५५५। Jain Education In n al For Private & Personal Use Only www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy