________________
श्रीकल्प
सूत्रे
॥५५२॥
旗
Jain Education!
खत्तियाणीए दो मासे वीइकंतेसु तइए मासे वट्टमाणे तस्स गन्भस्स दोहलका समयसि अयमेयारूवे दोहले पाउन्भवित्था - " धन्नाओ गं ताओ अम्माओ सपुष्णाओ कयट्ठाओ कयपुण्णाओ कयलक्खणाओ सुकयविहवाओ, सुद्धे णं तासिं माणुस्सर जम्मजीवियफले, जाओ णं मुहबद्धसदोरगमुहवत्थियाणं रयहरणपडिग्गहधराणं समगाणं निम्गंथागं अंतिए सयपड़णा सद्धिं धम्मं सुयमाणीओ सामाइयपडिकमणं समायरंतीओ साहfare सुमाण तहारूत्राणं समणाणं निम्गंथाणं पडिलामंतीओ य दोहलं विणियंति । तं सेयं जइ णं अहम सिद्धत्थे रन्ना सद्धिं एवमेव दोहलं विणिज्जामि । तए णं से सिद्धत्थे राया तीए तिसलाए खत्तियाfire errरूवं दोहलं वियाणित्ता तं दोहलं तहेव विणेइ । एवं तिसलाए खत्तियाणीए बीसइद्वाणविसए सव्वेवि दोहले सिद्धत्थे राया भुज्जो भुज्जो विणे । तए णं सा तिसला खत्तियाणी तेसु दोहलेसु विणीएस विणीयदोहला संपुष्णदोहला विच्छिन्नदोहला सकारियदोहला सम्माणियदोहला तस्स गन्भस्स अणुकंपणट्ठाए जयं चिह्न, जयं आसर, जयं सुबइ, आहारंपि य णं णाइसीयं णाइउन्हं णाइतित्तं णाइकडुयं णाइअंबिलं णाइमहुरं णाइणिद्धं नाइलक्खं गाइउलं णाइसुक आहरह। किं बहुना, जे तस्स गन्भस्स हिये मिये पत्थये पोसए देसे य काले य आहारो हवइ, नं आहारं आहारेमाणी णाइचिंताहिं णाइसोगेहिं णाइदेण्णेहिं णाइमोहेहिं णाइभयेहिं णाइपरित्तासेहिं णाइभोयणच्छायण गंध मल्लालंकारेहिं तं गन्धं सुहं सुहेणं परिवहर || सू० ५१||
छाया - ततः खलु स सिद्धार्थों राजा यत्रैव त्रिशला क्षत्रियाणी जवनिकाऽन्तरिता तत्रैवोपागम्य त्रिशलां क्षत्रियाणी स्वमपाठकश्रुतं सर्व फलं परिकथयति । ततः खलु सा त्रिशला क्षत्रियाणी एतमर्थं श्रुत्वा निशम्य हृष्टतुष्टा सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सती तस्माद् भद्रासनाद् अभ्युत्थाय अत्वरितमचपलमसम्भ्रान्तया
मूल का अर्थ- 'तरणं से सिद्धत्थे' इत्यादि । तत्पश्चात् सिद्धार्थ राजा ने जहाँ त्रिशला क्षत्रियाणी का ( पर्दे ) की ओट में बैठी थी, वहाँ जाकर त्रिशला क्षत्रियाणी से स्वप्नपाठकों के मुख से सुना हुआ सब फल कहा। तब वह त्रिशला क्षत्रियाणी इस अर्थ को सुन कर और समझ कर हृष्ट-तुष्ट हुई। सिद्धार्थ राजा की आज्ञा पाकर, उस भद्रासन से उठ कर वरारहित, चपलतारहित होकर राजहंसी सरीखी संभ्रम
भूगना अर्थ - " तर णं से सिद्धत्थे " त्याहि त्यारमाह सिद्धार्थ राज्ये ज्यां त्रिशसा क्षत्रियाणी पनी પાછળ ખેડી હતી, ત્યાં જઇને ત્રિશલા ક્ષત્રિયાણીને સ્વપ્નપાઠકોના મુખે સાંભળેલું બધું ફળ કહ્યું. ત્યારે તે ત્રિશલા ક્ષત્રિયાણી એ અને સાંભળીને તથા સમજીને હુ તથા સતેષ પામી. સિદ્ધાર્થ રાજાની આજ્ઞા લઈને, તે ભદ્રાસન પરથી ઉઠીને ત્વરા વિનાની, ચપળતા વિનાનો, રાજહંસી જેવી સંભ્રમરહિત ગતિથી જ્યાં પેાતાનુ
KRAAKA HAAL
कल्पमञ्जरी
टीका
सिध्धार्थकृता
त्रिशलादो
हदपूर्तिः
॥५५२॥
ww.jainelibrary.org.