________________
श्रीकल्प
कल्पमञ्जरी टीका
॥५५१॥
र न्तादरसूचनायाह-इष्टपतोष्टमेतत् देवानुमियाः हे देवानुप्रियाः ! एतत् स्वप्नफलम् इष्टप्रतीष्टम् सर्वथाऽभीप्सितम् ,
एषः स्वप्नफलरूपोऽर्थः सत्यः यथार्थः खलु, तद् यथैतमर्थ यूयं वदथेति कृत्वा इति कथयित्वा तान् स्वप्नान् सम्यक् परितः प्रतीच्छतिस्वीकरोति, प्रतीष्य स्वीकृत्य तान् स्वप्नलक्षणपाठकान् विपुलेन=पुष्कलेन अशनपानखादिमस्वादिमचतुस्धिाहारेण तथा पुष्पवस्त्रगन्धमाल्यालङ्कारेण सत्कारयति, तथा सम्मानयति-सादरवचनैः, तथा विपुलं-पुष्कलं जीविकाहम् जीविकायोग्यं प्रतिदानं ददाति । ततः खलु तान स्वप्नपाठकान् प्रतिविसर्जयति ।मु० ५०॥
मूलम्-तए णं से सिद्धत्थे राया जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छित्ता तिसलं खत्तियाणि सुमिणपाढगमुयं सच्वं पलं परिकहेइ । तए णं सा रि.सला खत्तियाणी एयमटुं सोचा निसम्म हट्टतुट्ठा सिद्धत्थेणं रबा अब्भणुनाया समाणी तओ भदासणाओ अब्भुद्वित्ता अतुरियमचवलमसंभंताए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छित्ता सयं भवणं अणुप्पविट्ठा। तए णं तीसे तिसलाए सूचित करने के लिए कहते हैं- हे देवानुप्रियो! यह स्वप्नफल सर्वथा हो इष्ट है। यह स्वप्नफल की बात यथार्थ है, जैसा कि आपने कहा है।'
इस प्रकार कह कर राजा सिद्धार्थ ने स्वप्नपाठकों के कथन को सम्यक प्रकार से स्वीकार किया और स्वप्नलक्षणपाठकों का विपुल अशन पान खादिम तथा स्वादिम रूप चार प्रकार के आहार से तथा वस्त्र, गंध, माला और अलंकार से सत्कार किया। आदरपूर्ण वचन कह कर सन्मान किया। जीवननिर्वाह के योग्य बहुत-सा भीतिदान दिया। तत्पश्चात् स्वप्नपाठकों को विदा किया ॥सू०५०॥
सिद्धार्थकृतः स्वमपाठकसत्कारः
અમારે માટે ઈષ્ટ છે. હે દેવાનુપ્રિય! આ સ્વપ્નફળ ઘણું જ ઈષ્ટ છે.” અત્યંત આદર દર્શાવવા કહે છે—“હે દેવાનુપ્રિયો ! આ સ્વપ્નફળ સર્વથા ઈષ્ટ જ છે. આ સ્વપ્નફળની વાત જે પ્રમાણે આપે કહી તે પ્રમાણે યથાર્થ છે.”
આમ કહીને રાજા સિદ્ધાર્થે સ્વપ્ન પાઠકનાં કથનને સારી રીતે સ્વીકાર કર્યો અને સ્વપ્નલક્ષણ પાઠકેને વિપુળ અશન, પાન, ખામિ તથા સ્વાદિમ રૂપ ચાર પ્રકારના આહારથી તથા વસ્ત્ર, ગંધ, માળા, અને અલંકારથી સત્કાર કર્યો. આદરપૂર્ણ વચને કહીને સન્માન કર્યું. જીવનનિર્વાહને યોગ્ય ઘણું જ પ્રીતિદાન કર્યું. ત્યાર બાદ સ્વપ્નપાને વિદાય કર્યો. (સૂ૦ ૫૦)
॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org