SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ श्रीकल्यसूत्रे ॥५४२|| Jain Education 河鎮 मातरो वा अर्हति चक्रवर्तिनि वा गर्भम् अवक्राम्यति एतेषां त्रिशतो महास्वप्नानाम् इमान् गजवृषभादिचतुर्दशमहास्वप्नान् दृष्ट्वा खल प्रतिबुध्यन्ते, तत् एवं खलु देवानुप्रियाः ! त्रिशलया देव्या इमे प्रशस्त चतुर्दश महास्वप्नाः दृष्टाः, एवं मङ्गल्याः धन्याः सश्रीकाः आरोग्य - तुष्टि - दीर्घायुः - कल्याण-मङ्गलकारकाः खलु स्वामिन ! महास्वप्नाः दृष्टाः, तत् खलु अर्थलाभः स्वामिन्! भविष्यति, भोगलाभः स्वामिन् ! भविष्यति, सौख्यलाभः स्वामिन्! भविष्यति, राज्यलाभः स्वामिन ! भविष्यति, राष्ट्रलाभः स्वामिन् ! भविष्यति, पुत्रलाभः स्वामिन् ! भविष्यति । एवं खलु स्वामिन्! त्रिशला देवी नवसु मासेषु बहुप्रतिपूर्णेषु अर्द्धाष्टमेषु च रात्रिन्दिवेषु व्यतिक्रान्तेषु कुलकेतुं कुलदीपं कुळपर्वतं कुलावतंसकं कुलतिलकं कुलकीर्तिकरं चक्रवर्ती की माताएँ, जब अर्हन्त और चक्रवर्त्ती गर्भ में उत्पन्न होते हैं तब, उन तीस महास्वनों में से ये गज एवं वृषभ आदि के चौदह महास्वप्नों को देख कर जागती हैं। अत एव - हे देवानुप्रिय ! त्रिशला देवीने ये शुभ चौदह महास्वप्न देखे हैं । इसी प्रकार हे स्वामिन्! मांगलिक, धन्य, सश्रीक तथा आरोग्य, सन्तोष, दीर्घायु, कल्याण और मंगल करने वाले महास्वप्न देखे हैं । इन्हें देखने से हे स्वामिन्! अर्थ का लाभ होगा, हे स्वामिन् ! भोग का लाभ होगा, हे स्वामिन्! राष्ट्र का लाभ होगा और हे स्वामिन् ! पुत्र का लाभ होगा । हे स्वामिन् ! त्रिशला देवी पूरे नौ मास व्यतीत होजाने पर और साढ़े सात अहोरात्र बीतने पर कुलपताका, कुलदीपक, कुलशैल, कुल के आभूषण, कुलतिलक, कुल की कीर्ति बढाने वाले कुल की वृत्ति-मर्यादा માંથી ત્રીસ મહાસ્વપ્ના બતાવ્યાં છે. હે મહારાજા ! અહુન્તની માતાએ તથા ચક્રવર્તીની માતા, જ્યારે અન્ત અને ચક્રવર્તી ગČમાં આવે છે, ત્યારે એ ત્રીસ મહાસ્વપ્નામાંથી ગજ, વૃષભ આદિનાં એ ચૌદ મહાસ્વપ્ના જોઈને ાગે છે. તેથી હે દેવાનુપ્રિય ! ત્રિશલાદેવીએ તે ચૌદ શુભ મહાસ્વપ્ના જોયાં છે. આ પ્રમાણે માંગલિક, ધન્ય, સશ્રીક તથા આરોગ્ય, સ ંતાષ દીર્ઘાયુ, કલ્યાણુ અને મંગળ કરનારાં મહાસ્વપ્નો જોયાં છે. હે મહારાજા ! તે સ્વપ્ના જોવાને કારણે ધનના લાભ થશે, ભેગના લાભ થશે, સુખના લાભ થશે, રાજ્યનેા લાભ થશે, રાષ્ટ્રના લાભ થશે, અને હે રાજન્! પુત્રને પણ લાભ થશે. ત્રિશલાદેવી પૂરા નવ માસ અને સાડા સાત અહેરાત્ર (દિવસ-રાત્ર) પસાર થતાં, કુળપતાકા, કુળદીપક, કુળશૈલ, કુળનાં આભૂષણ, કુળતિલક, કુળની કીતિ વધારનાર, કુળની વૃત્તિ कल्प मञ्जरी टीका स्वप्नफलकथनम् ॥५४२ ॥ w.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy