SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मूत्रे ॥५४शा त्रिशला देवी अद्य तस्मिन् तादृशे शयनीये पूर्वरात्रापररात्रकालसमये सुप्तजागरा निद्रान्ता २ गजवृषभादचतुर्दशमहास्वमान् दृष्ट्वा खलु प्रतिबुद्धा, तत् एतेषां खलु देवानुप्रियाः! उदाराणां धन्यानां मङ्गल्यानां सश्रीकागां महास्वमानां को मन्ये कल्याणः फलवृत्तिविशेपो भविष्यति । ततः खलु ते स्वप्नपाठकाः सिद्धार्थस्य । राज्ञोऽन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टास्तान् महास्वमान् सम्यक् अवगृह्णन्ति, ईहामनुपविशन्ति, अन्योऽन्येन . साई संचालयन्ति । ततः खलु ते स्वमपाठकाः तेषां चतुर्दशानां महास्वमानां लब्धार्था गृहीतार्थाः पृष्टार्था विनिश्चितार्था अधिगतार्थाः सिद्धार्थस्य राज्ञः पुरतः स्वप्नशास्त्राण्युच्चारयन्तः एवमवादिषुः-एवं खलु अस्माकं स्वामिन् ! स्वप्नशास्त्रे द्वासप्ततौ स्वप्नेषु त्रिंशत् महास्वप्नाः प्रज्ञप्ताः, तत्र खलु स्वामिन् ! अर्हन्मातरो वा चक्र कल्पमञ्जरी टीका सुप्तजागरा-कुछ सोती कुछ जागती हुई, त्रिशला देवी ने गज-वृषभ-आदि चौदह महास्वप्न देखे हैं, तो हे देवानुप्रियो! उन उदार, धन्य, मांगलिक, सश्रीक महास्वप्नों का क्या फल-विशेष होगा? तब वे स्वमपाठक सिद्धार्थ राजा के पास से इस अर्थ को सुनकर हृष्ट-तुष्ट हुए। उन्होंने उन महास्वप्नों को भलीभांति हृदय में धारण किया। उन पर विचार किया। आपस में मिलकर निर्णय किया। तब उन स्वमपाठकों को उन चौदह महास्वप्नों का अर्थ लब्ध-माप्त हो गया, गृहीत हो गया, उन्होंने एक दूसरे से अर्थ पूछ लिया, पूरी तरह निश्चित कर लिया, गहराई से अर्थ जान लिया। तत्पश्चात् वे राजा सिद्धार्थ के सामने स्वमशास्त्रों के पाठों का उच्चारण कर-कर के इस प्रकार बोले-“हे राजन् ! हमारे स्वमशास्त्र में बहत्तर प्रकार के स्वमों में तीस महास्वप्न बतलाये हैं। हे स्वामिन् ! अर्हन्त की माताएँ और स्वमफलकथनम्न જાગતી એવી ત્રિશલાદેવીએ, ગજ, વૃષભ આદિ ચૌદ મહાસ્વપ્ન જોયાં છે. તે હે દેવાનુપ્રિયે! તે ઉદાર, ધન્ય, માંગલિક, શ્રીક મહાસ્વપ્નનું વિશેષ ફળ શું હશે? ત્યારે તે સ્વપ્નપાઠકે સિદ્ધાર્થ રાજાની પાસેથી આ અર્થને સાંભળીને હર્ષ તથા સંતેષ પામ્યા. તેમણે તે મહાસ્વપ્નને સારી રીતે હદયમાં ધારણ કર્યા. તેમને વિષે વિચાર કર્યો. અંદરોઅંદર મળીને નિર્ણય કર્યો. ત્યારે તે સ્વપ્ન પાઠકે તે ચૌદ મહાસ્વપ્નને અર્થ પામી ગયા, ગ્રહણ કર્યો, તેમણે એકબીજાને અથ પૂછી લીધે, પૂર્ણ રીતે નક્કી કરી લીધે, ઊંડાઈથી સમજી લીધે. ત્યાર બાદ તેઓ રાજા સિદ્ધાર્થની સામે સ્વપ્નશાસ્ત્રના છે. પાઠોનું ઉચ્ચારણ કરી કરીને આ પ્રમાણે છેલ્યા- હે રાજન! અમારા સ્વપ્નશાસ્ત્રમાં તેર પ્રકારનાં સ્વ Jain Educatia national For Private & Personal Use Only . www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy