SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मू ॥५४॥ मंगल्ला धन्ना सस्सिरीया आरोग्ग-तुहिन्दीहाउ-कल्लाण-मंगल्ल-कारगाणं सामी! महामुमिणा दिट्टा, तणं अत्थलाभोसामी! भविस्सइ, भोगलाभो सामी ! भविस्सइ, सोक्खलाभो सामी ! भविस्सइ, रजलाभो सामी ! भविस्सइ, रटुलाभो सामी! भविस्सइ, पुत्तलामो सामी! भविस्सइ । एवं खल सामी! तिसला देवी नवण्हं मासाणं बहुपडिपुष्णाणं अद्धटुमाग य राइंदियाणं विइक्कताण कुलकेउं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलयं कुलकित्तिकरं कुलणंदिकरं कुलजसकरं कुलदिणयरं कुलाधारं कुलपायचं कुलतंतुसंताणविवद्धणकरं सुकुमालपाणिपायं अहीणपडिपुष्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुष्णसुजायसव्वंगसुंदरंगं ससिसोमागारं कंतं पियदंसणं सुरुवं दारयं पयादि। सेऽवि य णं दारए उम्मुक्कबालभावे विष्णागपरिणयमित्ते जोवणगमणुप्पत्ते सूरे वीरे विक्कंते वित्थिन्नविउलबलवाहणे चाउरंतचकवट्टी राजबई राया भविस्सइ, जिणे वा तिलुकनायगे धम्मवरचाउरंतबट्टी भविस्सइ, तं उराला णं धन्ना णं मंगल्ला ण देवाणुप्पिया! तिसलाए देवीए सुमिणा दिट्ठा। तए णं सिद्धत्थे राया तेसिं सुमिणपाढगाणं अंतिए एयमढे सोचा निसम्म हट्ठतुठे चित्तमाणदिए हरिसवसविसप्पमाणहियए ते सुमिणलकावणपाढए एवं बयासी-एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया! इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं देवाणुपिया ! सच्चे णं एस अठे से जहेयं तुब्भे वयह-त्ति कटु ते मुमिणे सम्म पडिच्छइ, पडिच्छित्ता ते सुमिणलक्खणपाढए विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेणं सकारेड सम्माणेइ, विउलं जीवियारिहं पीइदाणं दलह, तओ पं ते पडिविसज्जेइ ।मु०५०॥ छाया-ततः खलु स सिद्धार्थों राजा जवनिकान्तरितां त्रिशलां देवीं स्थापयति, स्थापयित्वा सुवर्ण- रजतादिमाङ्गलिकवस्तुप्रतिपूर्णहस्तः परेण विनयेन तान् स्वमपाठकान् एवमवादीत-एवं खलु देवानुप्रियाः! मूल का अर्थ-'तए णं से सिद्धत्थे' इत्यादि। तत्पश्चात सिद्धार्थ राजा पर्दे की ओट में त्रिशला देवी को विठलाया। फिर हाथ में सुवर्ण-रजत आदि मांगलिक वस्तु लेकर अत्यन्त विनय के साथ उन स्वप्नपाठकों से इस प्रकार कहा-'हे देवानुप्रियो ! आज उस पूर्ववर्णित शय्या पर मध्यरात्रि के समय, भूगन। मथ- "तए से सिद्धत्थे" त्या. त्या२ मा २२० सिद्धार्थ पानी भाउमा निशावान બેસાડયાં. પછી હાથમાં સુવર્ણ, રજત આદિ માંગલિક વસ્તુઓ લઈને અત્યંત વિનયની સાથે તે સ્વપ્ન પાઠકોને આ प्रभाये खु- देवानुप्रिया! 20 ते (पूर्व पति) शभ्या ५२, मध्यरात्रे, सुस्ता -या ती मने थोडी स्वमपाठक कृतस्वमबार फलनिवे दन, वस्त्रादिप्रदानेन राजकृतः स्वप्नपाठक सत्कारः ||५४०॥ Jain toucan DrPrivate&Personal use Only Fiwww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy