________________
कल्पमञ्जरी टीका
सिद्धार्थो राजा तत्रैवोपागच्छन्ति, उपागम्य सिद्धार्थ राजानं जयेन जयशब्देन विजयेन विजयशब्देन बर्द्धयन्ति अभिनन्दयन्ति-तव जयोऽस्तु तव विजयोऽस्त्विति वदन्तस्तेऽभिनन्दनं कुर्वन्तीत्यर्थः। ततः सिद्धार्थेन राज्ञा ते स्वमपाठकाः सत्कारिताः-सुवचनेन सत्कारिताः, आसनप्रदानादिना सम्मानिताः सन्तः पूर्वन्यस्तेषु-पूर्वस्थापितेषु भद्रासनेषु निषीदन्ति-उपविशन्ति ॥०४९॥
मूलम्-तए णं से सिद्धत्थे राया जवनियंतरिय तिसलं देविं ठवेइ, ठवेत्ता सुवष्णरययाइमंगलियवत्थुपडि पुण्णहत्थे परेणं विणएणं ते सुमिणपाहए एवं वयासी-एवं खलु देवाणुप्पिया! तिसला देवी अज तंसि तारिसगंसि सयणिज्जंसि पुन्धरत्तावररत्तकालसमयंसि सुत्तजागरा ओहीरमाणी२ गयवसहाइच उद्दसमहामुमिणे पासित्ता गं पडिबुद्धा, तं एएसिं णं देवाणुप्पिया! उरालाणं धन्नाणं मंगल्लाणं सस्सिरीयाणं महासमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए णं ते सुमिणपाढगा सिद्धत्थस्स रन्नो अंतिए एयमढे सोच्चा निसम्म हतुहा ते महामुमिणे सम्म ओगिण्हंति, ईई अणुपविसंति, अन्नमन्नेणं सद्धिं संचालैंति। तए णं ते सुमिणपाडगा तेसिं चउद्दसण्डं महासुमिणाणं लद्धत्या गहियट्ठा पुच्छियट्टा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्थस्स स्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वयासी-एवं खलु अम्हाणं सामी! सुमिणसत्थंमि वावत्तरिए सुमिणेसु तीसं महामुमिणा पन्नत्ता, तत्थ णं सामी अरिहंतमायरो वा चकवहिमायरो वा अरिहंतसि वा चक्कट्टिसि वा गम्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे गयवसहाइचउद्दसमहामुमिणे पासित्ता णं पडिबुझंति, तं एवं खलु देवाणुप्पिया! तिसलाए देवीए इमे पसत्था चउद्दस महामुनिणा दिट्ठा, एवं
सिद्धार्थ
कृतः स्वप्नपाठकानां सत्कारः
थे, वहाँ आये। 'आपकी जय विजय हो।-इस प्रकार कहते हुए उन्होंने राजा सिद्धार्थ का अभिनन्दन किया। तब राजा सिद्धार्थ ने मधुर वचन कहकर उनका सत्कार किया और आसनमदान आदि करके सन्मान किया। फिर वे पहले से स्थापित किये हुए भद्रासनों पर बैठ गये ॥सू०४९॥
॥५३९॥
१६२नी पस्थाना[AMARI &ती, भने यस सिद्धाय तात्या आल्या. "orial, आपनो विन्य है!" એવા શબ્દો વડે તેમણે રાજ સિદ્ધાર્થને અભિનંદન આપ્યાં. ત્યારે રાજા સિદ્ધાર્થે મીઠાં વચનેથી તેમને સત્કાર કર્યો અને આસન આપીને તેમનું સન્માન કર્યું. પછી તેઓ પહેલેથી જ ગઠવેલાં આસન પર બેસી ગયા. (સૂ૦ ૪૯)
Jain Educatiemational
For Private & Personal Use Only
SN
www.jainelibrary.org.