________________
कल्पमञ्जरी
॥५३८॥
टीका
कई प्रतिनिष्क्रम्य एकतो मिलन्ति, मिलित्वा यत्रैव सिद्धार्थस्य राज्ञो बासोपस्थानशाला यत्रैव सिद्धार्थों राजा तत्रैव
उपागच्छन्ति, उपागम्य सिद्धार्थ राजानं जयेन विजयेन वयन्ति, सिद्धार्थेन राज्ञा सत्कारिताः सम्मानिताः सन्तः पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति ॥सू०४९।।
टीका-'तए णं ते इत्यादि। ततः खलु ते पूर्वोक्ताः स्वमपाठकाः सिद्धार्थस्य राज्ञः कौटुम्बिकपुरुषैः शब्दिताः सन्तः हृष्टतुष्टाः स्नाताः, कृतवलिकर्माणः कृतवायसादिपक्ष्यन्नविभागाः, कृतकौतुकमङ्गलपायश्चित्ताः कृतमपीतिलकादिदध्यक्षतादिरूपदुःस्वप्नविघातकमातःकृत्याः, अल्पमहा_ऽऽभरणालङ्कृतशरीरा-भल्पभारबहुमूल्यकहीरकाद्यलङ्कारशोभितशरीराः, स्वकेभ्यः स्वकेभ्यो गृहेभ्यः प्रतिनिष्क्रम्य=निःसृत्य एकता एकस्मिन् स्थाने मिलन्ति सम्मिलिता भवन्ति, मिलित्वा यत्रैव सिदार्थस्य राम्रो बायोपस्थानशाला यत्रैव पर इकटे हुए, इकट्ठे होकर जहाँ राजा सिद्धार्थ की बाह्य उपस्थानशाला थी और जहाँ राजा सिद्धार्थ थे। वहाँ आ पहुँचे, आकर राजा सिद्धार्थका 'आपकी जय विजय हो' कह कर अभिनन्दन किया। राजा सिद्धार्थ ने उनका सत्कार और सम्मान किया। वे पहले रक्खे हुए भद्रासनों पर बैठ गये ॥०४९॥
टीका का अर्थ 'तए णं ते मुमिण'-इत्यादि। सिद्धार्थ राजा के कौटुम्बिक पुरुषों द्वारा बुलाये गये वे स्वप्नपाठक हृष्ट और तुष्ट हुए। उन्होंने स्नान किया। काक आदि पक्षियों को अन्नादि प्रदान किया । कौतुक-मपीतिलक आदि, मंगल-दही अक्षत आदि, तथा दुष्ट स्वप्नों के फल के विघात करने वाला प्रायश्चित्त किया। अल्प भारवाले और बहुमूल्य आभूषणों से अपने शरीर का शृंगार किया। फिर अपने-अपने घरों से निकले और एक स्थान पर इकट्ठे होकर जहाँ राजा सिद्धार्थकी बाहरी उपस्थानशाला थी और जहाँ राजा सिद्धार्थ થયાં. એકત્ર થઈને જ્યાં રાજા સિદ્ધાર્થની બહારની ઉપસ્થાનશાળા હતી, જ્યાં રાજા સિદ્ધાર્થ હતા, ત્યાં આવી પહોંચ્યા ત્યાં પહોંચીને “આપને જય હે, આપને વિજય હો” એમ કહીને રાજા સિદ્ધાર્થને અભિનન્દન આપ્યાં. રાજા સિદ્ધાર્થે તેમને સત્કાર અને સન્માન કર્યું. તેઓ પહેલેથી ગોઠવેલાં ભદ્રાસન પર બેસી ગયાં. (સૂ૦ ૪૯)
टानी अ-'तपण ते सुमिण'-त्याहि.सिद्धार्थ राजनीभित्र पुरुषो द्वारा मावावाये सपना भने સંતોષ પામ્યા. તેમણે સ્નાન કર્યું. કાક (કાગડ) આદિ પક્ષીઓને અનાદિ પ્રદાન કર્યું. કૌતુક-મીતિલક આદિ, મંગળ-દહીં અક્ષત આદિ તથા દુષ્ટ સ્વપ્નનાં ફળને નાશ કરનાર પ્રાયશ્ચિત્ત કર્યું. હલકાવજનવાળાં તથા ઘણું જ કીમતી આભૂષણો વડે શરીર શણુગાયું. પછી પોતપોતાના ઘેરથી નીકળીને અને એક જગ્યાએ એકઠાં મળીને જ્યાં રાજાની
स्वप्नपाठकानां राजमार दर्शनाय
सज्जनम्
॥५३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.