________________
श्रीकल्पसूत्रे
॥ ५३७ !!
Jain Educationi
यथाऽऽज्ञापयति, तथैव करिष्यामः' इत्येवं, तथा सिद्धार्थस्य राइ आज्ञाया वचनं विनयेन प्रतिगृण्वन्ति = स्त्रीकुर्वन्ति । ततस्ते कौटुम्बिकपुरुषा यत्रैव स्वप्नपाठकानां गृहाणि तत्रैत्र उपागच्छन्ति, उपागम्य स्वप्नपाठकान शब्दयन्ति = आह्वयन्ति । । ०४८ ॥
मूलम् - तरणं ते सुमिणपाढगा सिद्धस्थस्स रन्नो कोटुंबिय पुरिसेहिं सदाविया समाणा हट्टा हाया कलिकम्मा कयकोउयमंगलपायच्छित्ता अप्पमहस्याभरणालंकियसरीरा सएहिं सएहिं गिहेहिं पडिणिक्खमिता एगओ मिलंति, मिलित्ता जेणेव सिद्धत्थस्स रनो बाहिरिया उवद्वाणसाला जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, उवागच्छित्ता सिद्धत्थं रायं जपणं विजएणं वद्धावेति । सिद्धत्थेणं रना सकारिया सम्माणिया समाणा पुन्नत्थे भासणेसु निसीयंति | ०४९ ॥
छाया - ततः खलु ते स्वप्नपाठकाः सिद्धार्थस्य राज्ञः कौटुम्बिकपुरुषैः शब्दिताः सन्तः हृष्टतुष्टाः स्नाताः कृतवलिकर्माणः कृतकौतुकमङ्गलप्रायश्चित्ताः अल्पमहार्घाभरणालङ्कृतशरीराः स्वकेभ्यः स्वकेभ्यो गृहेभ्यः
है, तदनुसार ही करेंगे।' यह कह कर उन्होंने सिद्धार्थ राजा की आज्ञा के वचन विनयपूर्वक स्वीकार किये । तब वे कौटुम्बिक पुरुष जहां स्वमपाठकों के घर थे, वहाँ पहुँचे और उन्होंने स्वमपाठकों को बुलाया || सू० ४८ ॥ मूलका अर्थ- 'तर णं ते सुमिण' - इत्यादि । सिद्धार्थ राजा के कौटुम्बिक पुरुषों द्वारा बुलाने का आदेश पा कर पाठकों ने हर्षित और सन्तुष्ट होकर स्नान किया, बलिकर्म किया, कौतुक, मंगल और प्रायश्चित्त किया। अल्पभार और बहुमूल्यवाले आभूषणों से शरीर को विभूषित किया। फिर अपने-अपने घरों से निकलकर एकस्थान
પ્રમાણે જ અમે વશું.' આમ કહીને તેમણે સિદ્ધાર્થ રાજાની આજ્ઞાના વિનયપૂર્ણાંક સ્વીકાર કર્યા ! પછી તે કૌટુબિક પુરુષ। જયાં તે સ્વપ્નપાઠકાનાં ઘર હતાં ત્યાં ગયા, અને તેમણે સ્વમપાકને બેલાવ્યા. (સૂ૦ ૪૮)
भूजना अर्थ - "तपणं ते सुमिण - ४त्याहि सिद्धार्थ राजना छोटुम्मि पुरुषो वडे मोसावायेस स्वप्न પાર્ટકાએ હર્ષી તથા સંતાષ પામીને સ્નાન કર્યુ, બળિકમ કર્યું, કૌતુક, મંગળ અને પ્રાયશ્ચિત્ત કર્યો', હલકા વજનનાં તથા ધણાં કીમતી આભૂષણેાથી શરીરને વિભૂષિત કર્યું. પછી પોતપાતાના ઘેરથી નીકળ્યા અને એકઠા
&
कल्प
मञ्जरी
टीका
स्वप्नपाठकाहानम्
॥५३७॥
www.jainelibrary.org.