________________
विशिष्टं=विलक्षणम्, अङ्गसुखस्पर्शकम् =अङ्गानां मुखजनकं सुमृदुकम् = अत्यन्तकोमलम् त्रिशलायाः क्षत्रियाण्याः कृते भद्रासनं रचयति = कारयति, रचयित्वा कौटुम्बिकपुरुषान् शब्दयति = आइयति, शब्दयित्वा = आहूय एवं त्रक्ष्यमाणं श्रीकल्प- वचनम् अवदत् = अब्रवीत् भो देवानुप्रियाः ! यूयं क्षिप्रमेव शीघ्रमेव अष्टाङ्गमहानिमित्त मूत्रार्थपाठकान्-अष्टौ = भूकसूत्रे म्पोत्पातस्त्रमोल्कापाताङ्गस्फुरणस्वरव्यञ्जनलक्षणरूपाणि अङ्गानि यस्य तादृशं यन्महानिमित्तं तस्य यौ सूत्रार्थौ तयोः पाठकान्=अध्ययनशीलान्, तथा विविधशास्त्रकुशलान्- विविधानि अनेकप्रकाराणि यानि शास्त्राणि= ज्योतिषादीनि तत्र कुशलान् = निपुणान् स्त्रमपाठकान् =स्त्रमार्थप्रतिबोधकान् शब्दयत - आइयत, शब्दयित्वा एवं यथोक्ताम् प्रज्ञप्तिकां=ममाऽऽज्ञां क्षिप्रमेव प्रत्यर्पयत = महां निवेदयत । ततः = सिद्धार्थराजाज्ञानन्तरं खलु ते. कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् = यथोक्तम् उक्ताः - निवेदिताः सन्तः हृष्टतुष्टाः = अत्यन्तप्रसन्नाः करतलपरिगृहीतं दशनखं - दश नखाः सन्ति यत्र तादृशम् शिरस्यावर्त्त मस्तकेऽञ्जलिं कृत्वा 'एवं देवस्तथेति' देवः = स्वामी
鱨 猪猪
॥५३६||
Jain Education International
रखवाया। आसन रखवा कर कौटुम्बिक पुरुषों को बुलाया और बुला कर इस प्रकार कहा- हे देवानुमियों ! तुम लोग शीघ्र ही भूकम्प १, उत्पात २, स्वम ३, अंतरिक्ष ४, अंगों का फड़कना ५, स्वर ६, व्यंजन ७, और लक्षण ८; इन आठ अंगों वाले महानिमित्त के सूत्र और अर्थ के जो पाठक हैं तथा जो ज्योतिष आदि विविध शास्त्रों में कुशल हैं, उन स्वपाठकों को अर्थात् स्त्रम का फल बतलाने वालों को बुलाओ । मेरी यह आशा शीघ्र ही मुझे वापिस लौटाओ, अर्थात् मुझे सूचना दो ।
तदनन्तर सिद्धार्थ राजा की आज्ञा पाये हुए वे कौटुम्बिक पुरुष हृष्ट और तुष्ट हुए - अत्यन्त प्रसन्न हुए। उन्होंने दोनों हाथ जोड़ कर सिर पर आवर्त - अंजलि करके कहा - 'हे स्वामिन ! जो आपकी आज्ञा
કૌટુંબિક પુરુષ (આજ્ઞાંકિત પુરુષ)ને ખેલાવ્યા, અને ખેલાવીને આ પ્રમાણે કહ્યું-હે દૈવનુપ્રિયા ! તમે તુરતજ धरतीय १, उत्पात २, स्वप्न उ, अंतरिक्ष ४, अगो, स्वर ६, व्यंजन ७ खने अक्षय ८; मे माह गोवाजा महाનિમિત્તનાં સૂત્રો અને અર્થના જે પાકે છે, તથા જે જ્યેતિષ આદિ વિવિધ શાસ્ત્રોમાં નિપુણ છે, તેસ્વપ્નપાઠક એટલે કે સ્વપ્નનું મૂળ બતાવનારાઓને ખેલાવા. મારી આ આજ્ઞપ્રમાણે કર્યાની સૂચના મને તુરત જ પછી મેકલા. ત્યાર બાદ સિદ્ધાથ' રાજાની આજ્ઞા પામેલા કૌટુબિક પુરુષે હુ અને સ ંતેષ પામ્યા-અત્યંત પ્રસન્ન થયાં, તેમણે અને હાથ જોડીને માથા પર આવત અંજલિ કરીને કહ્યું- હે સ્વામી ! આપની જ આજ્ઞા છે તે
For Private & Personal Use Only
KRAKKKKKKKKI
कल्प
मञ्जरी टीका
स्वप्नपाठकानार्थ
कौटु
प्रति
सिद्धार्थस्य निदेशः
॥५३६ ॥
wwww.jainelibrary.org