________________
श्रीकल्पसूत्रे ॥ ५३१ ॥
HAHAHARASHT
Jain Education Intional
नचिनी खण्डानि - कमलिनीचनानि तेषां बोधके विकास के सहस्ररश्मौ = सहस्रकिरणे दिवाकरे= दिवसकरणशीले सूरे पूर्ये उत्थिते उदयानन्तरावस्थामाप्ते, अत एव - तेजमा दीप्त्या ज्वलति = दीप्यमाने च सति शयनीयाद = पर्यङ्कात् उत्तिष्ठति, उत्थाय स्नातः = जलेन कृतस्नानः, कृतबलिकर्मा कृतं =वितीर्थं वायसादिभ्यो बलिकर्म येन स तथाभूतः, तथा - कृतकौतुकमङ्गलप्रायश्चित्तः - कृतं कौतुकमङ्गलप्रायश्चित्तं - कौतुकं =मयीतिलकादि, मङ्गलं = दध्यक्षतादि, तद्रूपं दुःस्वप्रविघातकं प्रायश्चित्तं = मातः कृत्यं येन स तथाभूतः, तथा सर्वालङ्कारविभूषितः = समस्ताभरणसुशाभितः सन् यत्रैत्र=यस्मिन्नेत्र स्थले बाह्योपस्थानशाला तत्रैव उपागम्य सिंहासनवरगतः - सिंहासनेषु यद्वरं =श्रेष्ठं तद्गतः = तत्प्राप्तः सन् पौरस्त्याभिमुखः संनिषण्णः = उपविष्टः ॥०४७॥
मूलम् — तरणं से सिद्धत्थे राया अप्पणो अदूरसामंते उत्तरपुरन्थिमे दिसीभाए अ भद्दासगाई सेयवत्थपच्चुत्थुयाई सिद्धत्थमंगलोवयारकय सुभकम्माई रयावेइ, रयाविता नानामणिरयणमंडियं अहियपेच्छणिज्जरुवं महग्घत्ररपट्टणुग्गयं सहबहुभत्तिसयचित्तद्वाणं, ईडामिय-उसभ-तुरय-गर-मगर - विहग- बालग- किंनर- रुरु-सरभ- चमर-कुंजरवणलय-पउमलय-भत्ति-चिनं सुखचिय-वरकणग-पत्ररपेरंतदेसभागं अभितरियं जत्रणियं अंछावे, अंछाविता अच्छरंग-मउअमरग - उच्छाइयं धवलवत्थपच्चुत्थुयं विसिद्धं अंगमुहफासयं सुमउयं तिसलाए खत्तियागीए भद्दासगं वाला, सहस्ररश्मि दिवाकर सूर्य उदित हो गया । फिर वह सूर्य तेजसे देदीप्यमान हो गया। तब राजा सिद्धार्थ शय्या से उठे । उठकर उसने जल से स्नान किया। काक आदि को बलि दी - अन्नादि दिया । कौतुक अर्थात् मपीतिलक यदि किये, दधि-अक्षत यादि रूप दुःस्वमविनाशक मंगल किया। प्रातःकालीन कृत्य किये। फिर समस्त आभूषणों से सुशोभित हुए और जहाँ बाहरकी उपस्थानशाला थी वहाँ पहुँच कर, पूर्वदिशा की ओर मुख करके श्रेष्ठ सिंहासन पर बैठ गये ॥०४७||
રશ્મિ દિવાકર સૂર્યના ઉદય થયા, પછી તે સૂર્ય' તેજથી દેદીપ્યમાન થઇ ગયે. ત્યારે રાજા સિદ્ધ થ શખ્યામાંથી ઉઠયાં, ઉઠીને તેમણે જળ વડે સ્નાન કર્યું, કાક (કાગડા) આદિને અન્નાદિ બલિ આપ્યા, કૌતુક એટલે કે મીતિલક આદિ કર્યું. દધિ-અક્ષત આદિરૂપ દુઃસ્વપ્નવિનાશક મ ંગળ કર્યું, પ્રાત:કમ કર્યા પછી સમસ્ત આભૂષણાથી સુશાબિત થયાં અને બહાર જ્યાં ઉપસ્થાનશાળા (રાજસભા) હતી ત્યાં જઈને, પૂર્વ દિશાની તરફ મુખ पुरीने श्रेष्ठ सिद्धासन पर मेसी गयां ( सू०४७ )
For Private & Personal Use Only
कल्प
मञ्जरी
टीका
सिद्धार्थस्य आस्थानमण्डपे
समागमनम्
॥५३१॥
www.jainelibrary.org.