SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी ॥५३०॥ टीका र यत् अद्रं तस्य रागः अरुणिमा, बन्धुजीवकः सूर्याभिमु वविकाशिपुष्पविशेषः, स च रक्तो भवति, पारावतचलन नयनानि-पारावतः कपोतः-तस्य चलननयनानि-चरणनेत्राणि परभृतसुरक्तलोचने-परभृतः कोकिलः तस्य सुरक्तलोचने अत्यरुणनेत्रे, 'जासुत्रण' इति देशीयः शब्दः जपावाचकः, तेन जपेति तदर्थः, तस्य कुमुमं-पुष्पं, ज. लितज्वलनः प्रदीप्तवहिः, तपनीयकलशः स्वर्णघटः, तथा हिङ्गुलकनिकरः, एतेषां यद्रष-वर्णस्तस्यातिरेकेण-आधिक्येन राजमाना शोभमाना स्वा=स्वकीया श्रीः शोभा यस्य तस्मिंस्तथाभूते दिवाकरे मूर्ये क्रमेण-शनैः शनैः उदिते= उदयं प्राप्ते सति, पुनः तस्य दिनकरस्य-मूर्यस्य करपरम्पराऽवतारमारब्धाभिभवे-करपरम्परा-किरणसमूहः तस्या अवतार:=यातरणं-प्रसरणमित्यर्थः, तेन प्रारब्धः अभिभवो विनाशो यस्य तथाभूते अन्धकारे सति, ततो बालाऽऽतपकुङ्कुमेन - बालः सद्योजातो यः आतपः = सूर्यप्रकाशः स एष-तद्रपमेव कुङ्कुम । तेन खचिते-लिप्ते इव-लिप्तसदृशे जीवलोके सति, तथा लोचनविषयानुकाशविकसद्विशदर्शिते-लोचनविषयस्यचक्षुर्गोरस्य योऽनुकाश विकाश:-प्रसर इति यावत् तेन विकसद-विवर्धमानं विशद-स्पष्टं दर्शितं दर्शनं यस्य तमित्तथाभूते लोके च सति, तथा-कमलाकर खण्डवोधके-कमलाकराः तडागादयः, तेषु यानि खण्डानि= मभातवर्णनम् भाग की लालिमा, बन्धुजीक-सूरजमुखी के फूल, कबूतर के पैर और नेत्र, कोयल के अतिलाल नेत्र, जपा-जासुपण के फल, जली हुई आग, स्वर्णघट, और हींगलू के ढेर के रूप से भी बढ़कर लालिमा से मुन्दर शोभा वाले सूर्यका उदय हो गया। सूर्य की किरणों के समूह के फैलने से अन्धकार का नाश होना आरंभ हो गया। बाल आतप अर्थात् तत्काल उत्पन्न हुए सूर्य के प्रकाशरूपी कुंकुम से जीवलोक व्याप्त हो गया। नेत्रों के विषयका विकास होने से स्पष्ट दर्शन बढ़ने लगा, अर्थात् दूर की वस्तुएँ भो दिखाई देने लगीं। लोक जब ऐसा हो गया तो तालाब आदि के कमलिनीवनों को विकसित करने से ॥५३०॥ અને નેત્ર કેયલના અતિશય લાલ નેત્ર, જપા (જાસુવણ)નાં ફેલ, સળગતે અગ્નિ, સુવર્ણ કળશ, અને હિંગળાના ઢગલાના રૂપથી પણ અધિક લાલિમાથી સુંદર ભાવાળા સૂર્યને ઉદય થશે. સૂર્યનાં કિરણોને સમૂહ ફેલાવાથી અંધકારને નાશ થવાનું શરૂ થયું. બાલ આતપ એટલે કે તત્કાળ ઉત્પન્ન થયેલ સૂર્યના પ્રકાશરૂપી કંકુ વડે જીવલેક છવાઈ ગયે. નેત્રના વિષયને વિકાસ થવાથી સ્પષ્ટ દર્શન વધવા લાગ્યું, એટલે કે દૂરની વસ્તુઓ પણ દેખાવા લાગી. લેક જ્યારે આ પ્રમાણે થઈ ગયે ત્યારે તળાવ આદિના કમલિની-વનને વિકસિત કરનાર સહસ્ર ન જ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy