________________
श्रीकल्पसूत्रे
॥५२७॥
TRACLEONTECT
यो गन्धः स जातो यत्र तथाभूताम् श्रेष्ठसुगन्धिचूर्णाधिवासिताम्, तथा गन्धवर्तिभूतां = गन्धद्रव्यगुटिका सदृशीं कुरुत, च- पुनः अन्यैः सहायकैरपि कारयत एताम् = एतादृशीम् आज्ञप्तिकां = ममाऽऽज्ञां प्रत्यर्पयत=कृतां सतीं मह्यं निवेदयत=यथानिदेशं बाह्योपस्थानमण्डपोऽस्माभिः कृत इति कथयत । ततः =सिद्धार्थराजादेशानन्तरं ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् = पूर्वोक्तप्रकारेण उक्ताः =आदिष्टाः सन्तः हृष्टतुष्टाः = अतिशयप्रसन्नाः राजकथितानुसारेण नृपोक्तानुसारेण बाह्यामुपस्थानशालाम् = आस्थानमण्डपं पूर्वोक्तप्रकारां = सिद्धार्थराजनिदेशानुरूपां कृत्वा कारयित्वा च एतामाज्ञप्तिकां प्रत्यर्पयन्ति = राज्ञे निवेदयन्ति ||म्०४६||
मूलम् - तरणं से सिद्धस्थे राया कलं पाउप्पभायार रयणीए फुल्लुप्पल कमलकोमलुम्मीलियम्मि अहापंडुरे पभाए रक्तासोगप्पगास-किंमुय-मुयमुह- गुंजद्धराग-बंधुजी वग-पारावयचलणनयण-परहुयमुरत्तलोयण-जासुयगकुसुम - जलियज्जलग-तवणिज्जकलस - हिंगुलय- निगर - ख्वाइ रेगरेहंतसस्सिरीए दिवागरे अह कमेण उदिए तस्स दियरस्स करपरंपरावयारपारद्धाभिभवम्मि अंधयारे बालातवकुंकुमेण खइए व जीवलोए लोयणविसयाणुश्रासविगसंतविससि यम्मि लोए कमलायरसंडवोह उद्वियम्मि रे सहस्सरस्सिमि दिणयरे तेयसा जलते सयणिज्जाओं उट्ठेइ, उट्ठित्ता हाए कयबलिकम्मे कयकोउयमंगलपायच्छिते सव्वालंकारविभूसिए जेणेत्र बाहिरिया उबट्ठाणसाला तेणेव उवागच्छछ, उवागच्छित्ता सीहासणवरगए पुरत्याभिमुद्दे संनिसणे ||०४७॥ सुगंधित चूर्ण आदि से युक्त करो। गंधद्रव्य की गुटिका - सरीखी कर दो और अपने साथियों से कराओ । ऐसा कर और करा कर मेरी यह आज्ञा मुझे वापिस लोटायो, अर्थात् मुझे सूचित करो कि 'आपके कहे अनुसार आस्थानमण्डप सज्जित कर दिया गया है।'
सिद्धार्थ राजा की यह आज्ञा पाने के पश्चात् वे कौटुम्बिक पुरुष हृष्ट और तुष्ट हुए - अत्यन्त प्रसन्न हुए । उन्होंने राजा के कथनानुसार ही आस्थानमण्डप को स्वच्छ और सुगंधित करके राजा को वह आज्ञा वापिस लौटा दी - मूचित कर दिया || ०४६ ||
મનેાહર બનાવા. ઊંચી જાતની સુગ ંધિત ચૂ-ભૂફી આદિથી યુકત કરા ગધદ્રવ્યની ગેાટી જેવી કરી નાખા અને તમારા સાથીદારા પાસે એ પ્રમાણે કરાવે. એ પ્રમાણે કરીને તથા કરાવીને મારી એ આજ્ઞા મને પાછી પહાંચાડા એટલે કે મને ખબર આપે! કે આપના કહેવા પ્રમાણે રાજસભામાં સવ તૈયારી કરી છે, સિદ્ધાર્થ રાજાની આ આજ્ઞા મળવાથી તે કૌટુંબિક પુરુષો હર્ષ અને સતાષ પામ્યા-અત્યંત ખુશી થયા. તેમણે રાજાના કહેવા પ્રમાણે જ રાજસભાને સ્વચ્છ અને સુગ ંધિત કરીને રાજાને ‘આપની આજ્ઞા પ્રમાણે બધુ કર્યું છે' એવા ખબર આપ્યા (સ્૦૪૬)
For Private & Personal Use Only
Jain Education hational
KARMARKARSKA)
कल्प
मञ्जरी
टीका
सिद्धार्थस्य कौटुम्बि केभ्य
आज्ञा
प्रदानम्
॥५२७||
www.jainelibrary.org.