________________
श्रीकल्पसूत्रे
॥५२६||
Jain Education Ins
सिद्धार्थः = सिद्धार्थराजः क्षत्रियः प्रत्यूषकालसमये - प्रभातकालावसरे कौटुम्बिकपुरुषान = आज्ञाकारिपुरुषान् शब्दयित्वा =आहूय एवं = वक्ष्यमाणम् अवादीत् = अब्रवीत् - भो देवानुप्रिया ! यूयं क्षिप्रमेव शीघ्रमेव बाह्यां बहिः स्थिताम् उपस्थानशालाम्=आस्थानमण्डपम् अद्य = अस्मिन् दिने सविशेषं विशेषतया यथा स्यात्तथा परमरम्याम् = अतियशोभायुक्तां गन्धोदकसिक्तसम्मार्जितोपलिप्तश्शुचिकां तत्र गन्धोदकं गन्धप्रधानोशीरादिद्रव्यवासितजलं तेन सिक्तां सम्मार्जितां=सम्मार्जन्या कचवराद्यपनयनेन शोषिताम् उपलिप्तां= गोमयादिना कृतलेपाम्, अत एव शुचिकां= पवित्राम्, तथा-पञ्चवर्णसरसमुरभिमुक्त पुष्पपुञ्जोपचारकलितां - पञ्चवर्णः = श्वेतादिव, पञ्चकवान् सरस:-रसयुक्तः, सुरभिः = सुगन्धिश्वमुक्तः = क्षिप्तः यः पुष्पपुञ्जः, तस्य उपचारेण = विधानेन कलितां युक्तां तथा - कालागुरुप्रवरकुन्दुरुक्कतुरूष्कधूपदह्यमानमघमघायमानगन्धोद्धृताभिरामां- तंत्र कालागुरुः- कृष्णागुरुः, मत्ररकुन्दुरुक्कं =चीडाभिधानं गन्धद्रव्यं, तुरुष्कं = 'लोहबान' इति भाषाप्रसिद्धं सिढकाभिधानं सुगन्धिद्रव्यं, धूपः =दशाङ्गादिरनेकसुगन्धिद्रव्यसंयोगसमुद्भवो विलक्षणगन्धः, एतेषां दह्यमानानां मघमघायमानः सर्वतः प्रसरन् यो गन्धः, तस्य उद्घृतं=पवनद्वारा प्रसरणं तेनाभिरामां= मनोहराम्, तथा-सुगन्धवरगन्धितां सुगन्धवराणां प्रधानमुरभिचूर्णानां
प्रभात काल में चमकते हुए सूर्य के उदय होने पर अपने कौटुम्बिक - आज्ञाकारी पुरुषों को बुलाया और इस प्रकार कहा -- हे देवानुप्रियो ! तुमलोग शीघ्र ही बाहर की राजसभा को आज विशेषरूप से सजाओ । गंधोदक से - सुगंधमय उशीर (खस) आदि द्रव्यों से वासित जल से सींचो। संमार्जनी आदि के द्वारा कचरा दूर करके साफ करो । गोवर आदि से लींपो । यह सब करके पवित्र स्वच्छ करो। श्वेत आदि पाँच रंग के रसदार एवं सुगंधित फूलों के समूह की उपचार से युक्त करो । जलते हुए काले अगर, श्रेष्ठ कुन्दुरुक्क - चीड़ा नामक सुगंधित द्रव्य, तुरुष्क - लोमान, और धूप दशांग आदि अनेक सुगंधित द्रव्यों के संयोग से ननेवाले विलक्षण गंधद्रव्य की महकती हुई और हवा से फैली हुई सुगंध से मनोहर बनाओ। बढ़िया ઉદય થતાં પેાતાના કૌટુંબિક-આજ્ઞાંકિત પુરુષોને ખેલાવ્યા અને આ પ્રમાણે કહ્યું હે દેવાનુપ્રિયા ! તમે તરત જ બહારની રાજસભાને આજ વિશેષરૂપથી સજાવા. સુ ધીદાર પાણી-સુગંધમય ઉશીર (ખસ) આદિ દ્રવ્યે વડે સુવાસિત અનાવેલ જળ તેના પર છાંટો. સાવરણી આદિથી કચરો દૂર કરીને તેને સાફ કરેા. છાણુ અદિથી તેને લીપા. આ બધુ કરીને તેને પવિત્ર-વચ્છ કરે. શ્વેત આદિ પાંચ રંગના રસદાર અને સુગંધીદાર ફૂલેાના સમૂહના ઉપચેાગથી તેને યુકત કરી. બળતા કાળા અગરુ, શ્રેષ્ઠ કુન્નુરુક-ચીડા નામનું સુગધિત દ્રવ્ય, તુક-લેખાન અને ધૂપદશાંગ આદિ અનેક દ્રવ્યાના મિશ્રણથી જનતા વિલક્ષણ ગોંધવાળા દ્રવ્યની મહેકતી અને હવા દ્વારા ફેલાતી સુગ ધથી
कल्प
मञ्जरी
टीका
सिद्धार्थस्य कौटुम्बि केभ्य
आज्ञा
प्रदानम्
॥५२६॥
www.jainelibrary.org