SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥५२६|| Jain Education Ins सिद्धार्थः = सिद्धार्थराजः क्षत्रियः प्रत्यूषकालसमये - प्रभातकालावसरे कौटुम्बिकपुरुषान = आज्ञाकारिपुरुषान् शब्दयित्वा =आहूय एवं = वक्ष्यमाणम् अवादीत् = अब्रवीत् - भो देवानुप्रिया ! यूयं क्षिप्रमेव शीघ्रमेव बाह्यां बहिः स्थिताम् उपस्थानशालाम्=आस्थानमण्डपम् अद्य = अस्मिन् दिने सविशेषं विशेषतया यथा स्यात्तथा परमरम्याम् = अतियशोभायुक्तां गन्धोदकसिक्तसम्मार्जितोपलिप्तश्शुचिकां तत्र गन्धोदकं गन्धप्रधानोशीरादिद्रव्यवासितजलं तेन सिक्तां सम्मार्जितां=सम्मार्जन्या कचवराद्यपनयनेन शोषिताम् उपलिप्तां= गोमयादिना कृतलेपाम्, अत एव शुचिकां= पवित्राम्, तथा-पञ्चवर्णसरसमुरभिमुक्त पुष्पपुञ्जोपचारकलितां - पञ्चवर्णः = श्वेतादिव, पञ्चकवान् सरस:-रसयुक्तः, सुरभिः = सुगन्धिश्वमुक्तः = क्षिप्तः यः पुष्पपुञ्जः, तस्य उपचारेण = विधानेन कलितां युक्तां तथा - कालागुरुप्रवरकुन्दुरुक्कतुरूष्कधूपदह्यमानमघमघायमानगन्धोद्धृताभिरामां- तंत्र कालागुरुः- कृष्णागुरुः, मत्ररकुन्दुरुक्कं =चीडाभिधानं गन्धद्रव्यं, तुरुष्कं = 'लोहबान' इति भाषाप्रसिद्धं सिढकाभिधानं सुगन्धिद्रव्यं, धूपः =दशाङ्गादिरनेकसुगन्धिद्रव्यसंयोगसमुद्भवो विलक्षणगन्धः, एतेषां दह्यमानानां मघमघायमानः सर्वतः प्रसरन् यो गन्धः, तस्य उद्घृतं=पवनद्वारा प्रसरणं तेनाभिरामां= मनोहराम्, तथा-सुगन्धवरगन्धितां सुगन्धवराणां प्रधानमुरभिचूर्णानां प्रभात काल में चमकते हुए सूर्य के उदय होने पर अपने कौटुम्बिक - आज्ञाकारी पुरुषों को बुलाया और इस प्रकार कहा -- हे देवानुप्रियो ! तुमलोग शीघ्र ही बाहर की राजसभा को आज विशेषरूप से सजाओ । गंधोदक से - सुगंधमय उशीर (खस) आदि द्रव्यों से वासित जल से सींचो। संमार्जनी आदि के द्वारा कचरा दूर करके साफ करो । गोवर आदि से लींपो । यह सब करके पवित्र स्वच्छ करो। श्वेत आदि पाँच रंग के रसदार एवं सुगंधित फूलों के समूह की उपचार से युक्त करो । जलते हुए काले अगर, श्रेष्ठ कुन्दुरुक्क - चीड़ा नामक सुगंधित द्रव्य, तुरुष्क - लोमान, और धूप दशांग आदि अनेक सुगंधित द्रव्यों के संयोग से ननेवाले विलक्षण गंधद्रव्य की महकती हुई और हवा से फैली हुई सुगंध से मनोहर बनाओ। बढ़िया ઉદય થતાં પેાતાના કૌટુંબિક-આજ્ઞાંકિત પુરુષોને ખેલાવ્યા અને આ પ્રમાણે કહ્યું હે દેવાનુપ્રિયા ! તમે તરત જ બહારની રાજસભાને આજ વિશેષરૂપથી સજાવા. સુ ધીદાર પાણી-સુગંધમય ઉશીર (ખસ) આદિ દ્રવ્યે વડે સુવાસિત અનાવેલ જળ તેના પર છાંટો. સાવરણી આદિથી કચરો દૂર કરીને તેને સાફ કરેા. છાણુ અદિથી તેને લીપા. આ બધુ કરીને તેને પવિત્ર-વચ્છ કરે. શ્વેત આદિ પાંચ રંગના રસદાર અને સુગંધીદાર ફૂલેાના સમૂહના ઉપચેાગથી તેને યુકત કરી. બળતા કાળા અગરુ, શ્રેષ્ઠ કુન્નુરુક-ચીડા નામનું સુગધિત દ્રવ્ય, તુક-લેખાન અને ધૂપદશાંગ આદિ અનેક દ્રવ્યાના મિશ્રણથી જનતા વિલક્ષણ ગોંધવાળા દ્રવ્યની મહેકતી અને હવા દ્વારા ફેલાતી સુગ ધથી कल्प मञ्जरी टीका सिद्धार्थस्य कौटुम्बि केभ्य आज्ञा प्रदानम् ॥५२६॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy