________________
मूत्र
पञ्चम कल्पमाह--
मूलम्--कप्पइ निग्गंथाणं वा निग्गंथीणं वा अहाराइणिय किनकम्म करित्तए । नो कप्पइ निम्गंथाणं
निग्गंथीणं किइकम्म करित्तए । कप्पइ निग्गंथीण निग्गंथाणं किइकम्म करित्तए । कप्पइ आयरियउवज्झायाणं श्री कल्प
गगंसि अहाराइणियं किइकम्म करित्तए वा कारावित्तए वा । कप्पइ बहूर्ण भिक्खूणं बहूणं गणावच्छेइयाणं
बहूर्ण आयरियउवज्झायाणं एगो विहरमाणाणं अहाराइणियाए किइकम्म करित्तए । कप्पइ बहूगं भिक्खूर्ण ॥४१॥
एगओ विहरमाणागं अहाराइणियाए किकम्म करित्तए । कप्पइ बहुगं गणापच्छेइयागं एगवश्रो विहरमाणागं अहाराइणियाए किकम्म करित्तए । कप्पइ बहुगं आयरियाणं एगयओ विहरमाणागं अहाराइणियाए किइ
कम्म करित्तए । कप्पइ बहूणं उबज्झायाणं एगयओ विहरमाणागं अहाराइणियाए किइकम्मं करित्तए । एवं आए थेराणं पवत्तगाणं गणीगं गणहराणंपि मुणेयव्यं ॥०६॥
छाया-कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा यथारात्निकं कृतिकर्म कर्तुम् । नो कल्पते निम्रन्थानां निग्रन्थीनां कृतिकर्म कर्तुम् । कल्पते निग्रन्थीनां निग्रन्थानां कृतिकर्म कर्तुम् । कल्पते आचार्यो-पाध्याययोर्गणे यथारात्निकं कृतिकर्म कर्तुं वा कारयितुं वा । कल्पते बहूनां भिषगां बहूनां गणावच्छेदकानां बहूनाम् आचार्योंपाध्यायानाम् एकतो विहरमाणानां यथारानिकतया कृतिकर्म कर्तुम् । कल्पते बहूनां भिक्षूणाम् एकतो विहर
पाचवा कल्प कृतिकर्म कहते हैं-'कप्पइ' इत्यादि ।
मूल का अर्थ-१. साधुओं और साध्वियों को दीक्षा-पर्याय की ज्येष्ठता के अनुसार कृतिकर्म (वन्दना) करना कल्लता है। २. साधुओं को साध्वियों का कृतिकर्म करना नहीं कल्पता । ३. साधियों को साधुओं का कृतिकर्म करना कल्पता है। ४.आचार्यों और उपाध्यायों को गण में पर्यायज्येष्ठता के अनुसार कृतिकर्म करना और कराना कल्पता है। ५. बहुसंख्यक साधुओं, बहुसंख्यक गणावच्छेदकों, बहुसंख्यक आचार्यों उपाध्यायों को, जो एक साथ विचरते हों उन्हें, पर्यायज्येष्ठता के अनुसार कृतिकर्म करना कल्पता है।
ये पांयमा तिम'' याभ्यान २०४ ४२५॥मा माछ-' कप्पड' त्याह.
મૂલને અર્થ- સાધુ-સાધવીની દીક્ષા પર્યાયની ઉત્તરોત્તર શ્રેણી પ્રમાણે “કૃતિકર્મ' (વંદના) કરવા કપે છે. (૧) સાધુ ને સાધ્વીઓનું કૃતિકમ (વંદન) કરવું નહિં કપે (૨) શા બના ફરમાન અનુસાર સાધ્વીઓ ને
સાધુઓનું વંદન કરવું કપે [૩] આચાર્યો અને ઉપાધ્યાયને પણ પર્યાયજયેષ્ઠ ને અન્ય દીક્ષાની શ્રેણી અનુસાર કઈ મેટાને વંદન નમસ્કાર કરવા કપે (૪) જે સમુદાયમાં સાધુ સાધ્વી, આચાર્યો-અને ઉપાધ્યાયે મોટી સંખ્યામાં
॥४१॥
Jain Education
Stional
For Private
Personal Use Only
odinww.jainelibrary.org.