________________
श्रीकल्प
सूत्रे ॥५२२॥
暴
समितीनां मनोगुफ्यादीनां तिसृणां गुप्तीनां च धारकः, शान्तः = शमसम्पन्नः क्षान्तः क्षमावान्, दान्तः दमनशीलः त्यागी च भवति, स गुरुः मे मम शरणं भवतु ॥ १ ॥
'जय' इत्यादि । यो यतनार्थ = वायुकाय-सचित्तरजः - सम्पातिमजीवप्रभृतिरक्षणार्थ मुखे नित्यं सदोरकां = दोरकसहितां मुखपत्र = मुखवस्त्रिकां बध्नाति तथा नित्यं मुक्तरागद्वेषः = रागद्वेषवर्जितो भवति, स एतादृशो गुरुः मे शरणं भवतु ॥ २ ॥
'पज्जू सिय' इत्यादि । यस्तु पर्युषिततक्रमिश्रितचणाद्यन्नं - पर्युषितं = पूर्वदिनसंस्कृतं पुनस्तक्रेण मिश्रितं = तक्रयुक्तं चणाद्यन्नं त्रल्लचणकादि साधारणम् अन्नं च पुनः मोदकं मिष्टान्नं समभावेन - उभयत्र वैशिष्ट्यमनाकलय्य भुङ्क्ते, स एतादृशो गुरुः मे शरणं भवतु ॥ ३ ॥
'मियमाण' इत्यादि । यो हि त्रियमाणजीवरक्षोपदेशकः- म्रियमाणाः हन्यमाना ये जीवास्तेषां रक्षायाः=रक्षणरूपकर्तव्यस्य उपदेशको भवति, तथा-धर्मकमलमार्त्तण्डः - धर्म एव कमलं तत्कृते मार्तण्ड: सूर्य:धानकारक इत्यर्थः, तथा पादविहारी = पादाभ्यां = वरणाभ्यामेव विहरतीत्येवंशीलो यः स तथा चरणाभ्यामेव विहरति न तु यानादिभिरिति भावः एवंविधश्च यो भवति, स गुरुः मे शरणं भवतु ॥४॥ इति गुरुकथा | क्षान्त (क्षमा) हैं, दान्त हैं और त्यागी हैं, वह गुरु मुझे शरण हौं || १ ||
जो यतना के लिए निरन्तर डोरासहित मुखवस्त्रिका मुख पर बाँधे रहते हैं जो राग-द्वेष से मुक्त हैं, वह गुरु मुझे शरण हों ||२||
Jain Education International
जो छाछ में मिले ठंढे चना आदि अन्नों को और मोदकों को समान भाव से भोगते सेवन करते हैं, वे गुरु मुझे शरण हों ॥३॥
जो मरते हुए जीवों की रक्षा करने का उपदेश देते हैं, जो धर्मरूपी कमल के लिए सूर्य के समान हैं अर्थात् धर्मप्रभावक हैं, और जो पैदल विहार करते हैं, सबारी से नहीं, वे गुरु मुझे शरण हों ॥४॥ (क्षभावात ) छे, हान्त छे भने त्यागी छे, ते गुरुनु भने शर भणेो (१) ने यतनाने भाटे निरंतर होरा साथैनी મુહુપત્તી મુખ પર બાંધી રાખે છે, જે રાગદ્વેષથી મુકત છે તે ગુરુનું શરણુ મને મળેા (૨). જે છાશની સાથે મળેલા ચણા આદિ ઠંડા અન્નોને તથા લાડુને સમાન ભાવથી ખાય છે તે ગુરુનુ મને શરણ મળેા (૩). જે મ તા જીવાની રક્ષા કરવાના ઉપદેશ આપે છે, જે ધર્મરૂપી કમળને માટે સૂર્ય જેવાં છે એટલે કે ધમ પ્રભાવક છે, અને જે પગપાળા વિહાર કરે છે, વાહનથી નહીં, તે ગુરુનું મને શરણ મળેા (૪)
For Private & Personal Use Only
कल्पमञ्जरी
टीका
गुरुकथा
॥५२२।।
www.jainelibrary.org