________________
श्रीकल्प
कल्प
मञ्जरी
॥५२१॥
टीका
गुरुकहाजो गिरइ मोक्खमग्गं, हवइ समिइगुत्तिधारओ संतो। खंतो दंतो चाई, सरणं मे सो गुरू होउ ॥१॥ जयणटुं मुहपत्ति, सदोरगं बंधए मुहे निच्चं । जो मुक्करागदोसो, सरणं मे सो गुरू होऊ ॥२॥ पजुसियतक्कमिस्सिय,-चणाइ अन्नं य मोयगं जो उ। समभावेणं भुंजइ, सरणं मे सो गुरू होउ ॥३॥ मियमाणजीवरक्खो,-वएसगो धम्मकमलमत्तंडो। हवड य पायविहारी, सरणं मे सो गुरू होउ ॥४॥” इइ गुरुकहा।
छाया-(गुरुकथा) यो गृणाति मोक्षमार्ग, भवति समितिगृप्तिधारकः शान्तः । क्षान्तो दान्तस्त्यागी, शरणं मे स गुरुर्भवतु ॥१॥ यतनार्थ मुखपत्री, सदोरकां बध्नाति मुखे नित्यम्। यो मुक्तरागद्वेषः, शरणं मे स गुरुर्भवतु ॥२॥ पर्युषिततक्रमिश्रितचणाद्यन्नं च मोदकं यस्तु। समभावेन भुङ्क्ते, शरणं मे स गुरुर्भवतु ॥३॥ म्रियमाणजीवरक्षोपदेशको धर्मकमलमार्तण्डः।
भवति च पादविहारी, शरणं मे स गुरुर्भवतु॥४॥ इति गुरुकथा॥ 'जो गिरइ' इत्यादि। यो मोक्षमार्ग गृगाति-उपदिशति, तथा-समितिगुप्तिधारका ईर्यासमित्यादिपञ्चगुरुकथा-जो मोक्षमार्ग का उपदेश करते हैं, जो समिति और गुप्ति के धारक हैं, शान्त हैं, ગુરુકથા જે મેક્ષ માગનો ઉપદેશ આપે છે, જે સમિતિ અને પ્તિના ધારક છે, શાન્ત છે, ક્ષાન્ત હાર
गुरुकथा
॥५२१॥
Jain Education F
onal
For Private & Personal Use Only
www.jainelibrary.org