SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी BE ||५२०॥ टीका यस्य न भवति जुगुप्सा, कामो मिथ्यात्वमेवमज्ञानम् । धर्मस्य सार्थवाहं, तमहं शरणं प्रपद्ये ॥२॥ अविरतिनिद्रा रागो, द्वेष एतैर्विप्रमुक्तो यः। अधिदेवमर्हन्तं, तमहं शरणं प्रपद्ये ॥३॥” इति देवकथा। 'दाणाइ-अंतराया' इत्यादि । दानाद्यन्तरायाः दान-लाभ-भोगो-पभोग-वीर्यान्तरायाः पञ्च यस्य न सन्ति, तथैव हासरत्यरतयः-हास हास्यं रतिः विषयेष्वनुरागः, अरतिःधर्मेष्वरुचिः, भयं शोकश्च यस्य न सन्ति तं देवम् अहं शरणं प्रपद्ये ॥१॥ 'जस्स' इत्यादि। यस्य देवस्य जुगुप्सा-घृणा न भवति, अथवा-यस्य निन्दा न भवति, तथा-यस्य कामः शब्दादिः-अभिलाषो वा, तथा-मिथ्यात्वम् , एवम्-अज्ञानं च न भवति, तं धर्मस्य सार्थवाहं देवम् अहं शरणं प्रपद्ये ॥२॥ 'अविरइ' इत्यादि। अविरतिः-विरतिः-विरमणं प्राणातिपातादितः, तद्विपरीताऽविरतिः पाणातिपादिषु प्रवृत्तिः, निद्रा, रागः-प्रेम, द्वेषः अप्रीतिश्चेत्येतैः अष्टादशभिर्दो पैर्यो विषमुक्तः सर्वथा रहितस्तम् अधिदेवं-परमदेवं-देवाधिदेवम् अर्हन्तं जिनम् अहं शरणं प्रपद्ये ॥३॥ देवकथा-जिसमें दान, लाभ, भोग, उपभोग और वीर्यान्ताय, यह पाँच अन्तराय नहीं हैं, जिसमें हास्य, रति, अरति, भय तथा शोक नहीं है, मैं उस देव की शरण ग्रहण करती हैं ॥१॥ जिसमें जुगुप्सा नहीं, काम नहीं, मिथ्यात्व नहीं और अज्ञान नहीं, जो धर्म का सार्थवाह है, मैं उस देव की शरण ग्रहण करती हूँ ॥२॥ जो अविरति, निद्रा, राग और द्वेष, इन दोषों से सर्वथा मुक्त है, उस देवाधिदेव अर्हन्त की मैं शरण ग्रहण करती हूँ ॥३॥ श्या-2मा हान, सास सस पोर, भने पीयान्तराय. मा पांय मन्तराय नथी, भारय, રતિ, અરતિ, ભય તથા શક નથી, હું એવા દેવનું શરણુ લઉં છું (૧). જેમાં જુગુપ્સા નથી, કામ નથી. મિથ્યાત્વ નથી અને અજ્ઞાન નથી, જે ધર્મના સાર્થવાહ છે, હું તે દેવનું શરણું લઉં છું (૨). જે અવિરતિ, નિદ્રા, રાગ હૈષ એ જેથી તન મુક્ત છે, તે દેવાધિદેવ અહંનું શરણુ હું લઉં છું (૩). देवकथा तक ॥५२०॥ Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy