SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥५५३॥ 其實有 嚦堿 眞 धम्मकडा तित्थयरेणुवइट्ठो, सुद्धदयामयपवत्तिरूवो जो । हवय सुहपरिणामो, सो धम्मो अत्थि अम्हाणं ॥ १ ॥ सग्गापवग्गतालय–पुग्घाडणकुंजिया य जो निञ्चं । बोहीबीजनियाणं, सो धम्मो अत्थि अम्हाणं ॥ २ ॥ किं बहुणा जं जं जो, इच्छइ तस्साखिलस्स संपुत्ती । जेणं हवइ समंता, सो धम्मो अत्थि अम्हाणं ॥ ३ ॥ छाया - धर्मकथा-तीर्थकरेणोपदिष्टः, शुद्धदयामयप्रवृत्तिरूपो यः । भवति च सुखपरिणामः, स धर्मोऽस्त्यस्माकम् ॥ १ ॥ स्वर्गापवर्ग तालक- प्रोद्घाटनकुञ्चिका च यो नित्यम् । बोधिबीजनिदानं स धर्मोऽस्त्यस्माकम् ॥२॥ किं बहुना यद् यद् य इच्छति तस्याखिलस्य संपूर्तिः । येन भवति समन्तात् स धर्मोऽस्त्यस्माकम् ॥३॥ “तित्थय रेणुवइट्ठो' इत्यादि । तीर्थकरेण जिनेन उपदिष्टः = प्ररूपितः शुद्धदयामयमवृत्तिरूपः सुखपरिणामः= 1 सुखरूपफलवांश्च यो धर्मो भवति, स धर्मः अस्माकम् अस्ति ॥ १ ॥ धर्मकथा - तीर्थंकर भगवान के द्वारा जिसका उपदेश दिया गया है, जो शुद्ध दयामयमवृत्तिरूप है और सुख जिसका फल है, वही हमारा धर्म है ॥१॥ Jain Education International ધમ કથા——તીથ કર ભગવાન દ્વારા જેને ઉપદેશ અપાચે છે, જે શુદ્ધ દયામય પ્રવૃત્તિરૂપ છે અને સુખ छे, ते भारी धर्म छे (१) For Private & Personal Use Only MULEYONCE कल्पमञ्जरी टीका धर्मा ॥५२३॥ • www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy