SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प र कल्पमञ्जरी ॥५१७ अवादी अब्रवीत-एवमेतत् स्वामिन् ! हे स्वामिन् ! यद् भवान् वदति तदेवमेवास्ति, तथ्यमेतत् स्वामिन् != हे स्वामिन् ! भवता यदुक्तं तत्तथैव, अवितथमेतत् स्वामिन ! हे स्वामिन् ! भवदुक्तमेतत्सर्व सत्यमेव, असन्दिग्धयेतत् स्वामिन् ! = हे स्वामिन् ! एतद् भवदुक्तं वचनम् असन्दिग्धं देशशङ्कासर्वशङ्कारहितम् , अथवा एवमेतत् स्वामिन् ! =हे स्वामिन् ! यथा भवन्तः कथयन्ति एतत् एवमेव, अनेन पतिवचने विश्वासः सूचितः। एतदेव स्फुटतया प्रतिपादयितुमाह-तथ्यमेतत् स्वामिन् ! हे स्वामिन् ! यथा भवन्तः प्रतिपादयन्ति एतत्तथ्यमेव, अनेनान्वयमुखेन पतिवचने विश्वासः मुचितः। अथ व्यतिरेकमुखेन तमाह-अवितथमेतत् स्वामिन ! = हे स्वामिन् ! यद् भवन्तः कथयन्ति एतत् अवितधम्-न वितथम्-सत्यमेवेत्यर्थः, अनेन वितथवाभावतः पतिवचने विश्वासोऽभिहितः। तथा-असन्दिग्धमेतत् स्वामिन् ! =हे स्वामिन् ! भवद्वचनम् असन्दिग्धम् सन्देहरहितम, अनेन सन्देहाभावतो विश्वासः सूचितः। तथा-इष्टमेतत् स्वामिन् ! हे स्वामिन् ! एतद्भवदुक्तं वचनमस्माभिर्वाञ्छि टीका हैं सो ऐसा ही है। हे स्वामिन् ! आपने जो कहा सो सत्य है। हे स्वामिन् ! आपका कथन असत्य नहीं है। हे स्वामिन् ! आपका कथन सब शंकाओं से रहित है। अथवा-'आप जो कहते हैं सो ऐसा ही है। इस कथन से पति के वचन में विश्वास भूचित किया गया है। इसी कथन को स्पष्टरूपसे प्रतिपादन करने के लिए आगे के पद दिये गये हैं। 'आपने जो कहा सो सत्य है' इस कथन द्वारा विधिरूप से पति के वचनों में विश्वास प्रकट किया गया है। 'असत्य नहीं है इस कथन द्वारा निषेधरूप में विश्वास प्रकट किया गया है। 'आप जो कहते हैं सो असत्य-नहीं है, अर्थात् सत्य ही है। इस प्रकार असत्यता का निषेध बतलाकर पति के वचन में विश्वास सूचित किया गया है। 'आप का कथन सब शंकाओं से रहित है। त्रिशलायाः स्वमफलविषये विश्वासप्रकटनम्. १२-Aaral sशन भाप्रमाणे ४धु-डे नाथ! आपभो मे छे. नाय! भारतसत्य छ. हे नाथ! આપનું કહેવું અસત્ય નથી. તેનાથ! આપનું કથન સર્વ શંકાઓથી રહિત છે. અથવા-“આ૫ જે કહે છે તેમજ છે” આ કથનથી પતિના વચનમાં વિશ્વાસ સૂચિત કરાય છે. આજ કથનને સ્પષ્ટ રીતે સાબિત કરવાને માટે આગળના પદે આપ્યા છે. “આપે જે કહ્યું તે સત્ય છે આ કથન દ્વારા વિધિરૂપથી પતિનાં વચનમાં વિશ્વાસ પ્રગટ કરાયા છે. અસત્ય નથી” આ કથન વડે નિષેધરૂપમાં વિશ્વાસ પ્રગટ કરે છે. “આપ જે કહે છે તે અસત્ય નથી એટલે કે સત્ય જ છે" આ રીતે અસત્યતાને નિષેધ દર્શાવીને પતિના વચનમાં વિશ્વાસ સૂચિત કરાયો છે. “આપનું ॥५१७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy