________________
श्रीकल्पसूत्रे ||४८३ ||
बाधारहितत्वात्, ध्रुवां - निश्चलत्वात्, नियतां निश्चितत्वात् शाश्वतीं सर्वकालस्थायित्यात्, अधरीकृतलोकलक्ष्मीलोकोत्तरत्वात् अधरीकृता तिरस्कृता लोकलक्ष्मी:- त्रिभुवनलक्ष्मीः यया सा तथा तां तथाविधां मोक्षलक्ष्मीं दास्यतीति ॥ मृ०३४||
५- दामदुगसुमिणफलं
मूलम् - दामदुगदंसणेणं अमू अगाराणगारधम्मदुगणिरूवणं भव्वे भूमिस्सर १ । अमंदा - गंद - जणग-नाणादिगुणेण तिहुयणसगलजण हिययमि चिट्ठिस्सर २ । आयगुणसोरहेण तिहुयणं सुरहिस्सर ३ । सयलजणणयणाणंदकरो य भविस्सः ४ || ०३५ ॥
५–दामद्विकस्वप्नफलम्
छाया - दामद्विकदर्शनेन असौ अगाराऽनगारधर्मद्विकनिरूपणेन भव्यान् भूषयिष्यति १ । अमानन्द - जनक - ज्ञानादि-गुणेन त्रिभुवनसकलजनहृदये स्थास्यति २ । आत्मगुणसौरभेण त्रिभुवनं सुरभयिष्यति ३ । होने से अक्षय, कर्मवाधारहित होने से अव्यावाध, निश्चल होने से ध्रुव, निश्चित होने से नियत, सर्वकालस्थायी होने से शाश्वत और लोकोत्तर होने से लौकिक लक्ष्मी को तिरस्कृत करने वाली ऐसी मोक्षलक्ष्मी को देगा || सू० ३४ ॥
५ - मालायुगल के स्वप्नका फल
मूल का अर्थ - 'दामदुगदंसणेणं' इत्यादि । दो मालाओं के देखने से वह (१) दो धर्मों का - air और अनगारधर्मका निरूपण करके भव्य जीवों को विभूषित करेगा, (२) तीव्रतर आनन्द के जनक ज्ञान आदि गुणों के कारण तीन लोक के समस्त जनों के हृदय में स्थान बनाएगा, (३) अपने હોવાથી નિયત, સવ’કાળસ્થાયી હાવાથી શાશ્વત, અને લેાકેાત્તર હોવાથી લૌકિક લક્ષ્મીને તિરસ્કૃત કરનારી એવી मोक्षलक्ष्मी देथे. (सू०३४)
Jain Education Notional
૫-માળાયુગલના સ્વપ્નનું ફળ
भूजना अर्थ - "दामदुग दसणेणं” इत्याहि मे भाजाओ लेवाथी ते (१) અનગારધર્મનું નિરૂપણુ કરીને ભવ્ય જીવાને વિભૂષિત કરશે. (૨) તીવ્રતર આનંદના કારણે ત્રણ લેાકના સમસ્ત જનેનાં હૃદયમાં સ્થાન જમાવશે. (૩) પેાતાના આત્મિક
For Private & Personal Use Only
मेध ेनु - अजारधर्म भने જનક જ્ઞાન આદિ ગુણાને ગુણાની સુગધથી ત્રણે લેાકને
कल्प
मञ्जरी
टीका
दामद्विकस्वमफलम्.
॥४८३||
ww.jainelibrary.org.