________________
श्रीकल्प
• सूत्रे
॥४८२॥
टीका-'लच्छीदंसणेणं' इत्यादि-लक्ष्मीदर्शनेन लक्ष्मीस्वमदर्शनेन असौ बालः समवसरण-लक्षणलक्ष्म्युपलक्षितः-समवसरणे-तीर्थकृतां समवसरणे लक्ष्यते दृश्यते देवासुरमनुजतिर्यग्भिर्या सा समवसरणलक्षणा, सा चासौ लक्ष्मीश्च, तया उपलक्षितः परिचितो-युक्तो भविष्यति १। तथा चासौ ज्ञान-दर्शन-मुख-चीयरूपानन्तचतुष्कलक्षणां-ज्ञान-दर्शन-मुख-वीर्यरूपं यदनन्तचतुष्कं, तल्लक्षणांत द्रपां लक्ष्मी वरीष्यति २। तथाजन्मजरामरणाधिव्याधिव्याकुलान्-जन्मजरामरणानि प्रसिद्धानि, आधिः मानसी व्यथा, व्याधयः रोगाः, एतैर्व्याकुलान्-अनाथान् भव्यान् बोधिवीजलक्ष्मीपदानेन-बोधिबीजरूपा या लक्ष्मीस्तस्याः प्रदानेन=वितरणेन सनाथीकरिष्यति ३ मोक्षमार्गाराधकेभ्यः सम्यग्दर्शनज्ञानचारित्रात्मकमोक्षमार्गारूढेभ्यो भव्येभ्यः साधनन्तां-ज्ञानक्रियासम्पाद्यत्वात सादिकां, सर्वकालाविनाशित्वादनन्ताम्, अक्षयां-क्षयाभावात्, अव्यावाधां-कर्मऔर लौकिक लक्ष्मी को तिरस्कृत करने वाली मोक्षलक्ष्मी को देगा ॥मू०३४॥
टीका का अर्थ-'लच्छीदंसणेणं' इत्यादि । लक्ष्मी का स्वप्न देखने से वह बालक समवसरणलक्षण-समवसरणमें देवों, असुरों, मनुष्यों और तिर्यचों के द्वारा जोलखी जाय-देखी जाय ऐसो लक्ष्मी से युक्त होगा १ । तथा वह ज्ञान, दर्शन सुख और वीर्य इस अनन्त चतुष्टयरूप लक्ष्मी का वरण करेगा २। तथा जन्म, जरा, मरण,
आधि अर्थात् मानसिक व्यथा और व्याधि (रोग) से व्याकुल ऐसे अनाथ भव्यों को बोधिबीज रूप लक्ष्मी प्रदान करके सनाथ बनाएगा ३। सम्यग्दर्शन-ज्ञान-चारित्र-रूप मोक्षमार्ग की आराधना करने वाले भव्यों को साधनन्त-ज्ञानक्रिया द्वारा प्राप्त होने से आदिसहित और सर्वकाल में अविनाशी होने से अनन्त, क्षयरहित
लक्ष्मीस्वम
फलम.
સાદિ, અનન્ત, અક્ષય, અવ્યાબાધ, વ, નિયત, શાશ્વત અને લૌકિક લહમીને તિરસ્કૃત કરનારી મોક્ષલક્ષ્મી દેશે (સૂ૦૩૪)
,
यानो अर्थ-'लच्छीदसणेण 'त्या. सभीनुवन नेपाथीने बा४ (१) समवसरमा हेवो, मसुरे। मनुष्य। અને તિર્યંચ દ્વારા જે લખી જાય–જેવાય એવી લક્ષ્મીથી યુક્ત થશે. (૨) તથા તે જ્ઞાન, દર્શન, સુખ અને વીર્ય એ અનન્ત કે यतु ८५३५ लक्ष्मीन १२0. (3) तथा म १२२, भ२. भाधि (मानसि४ व्यथा) भने व्यापि (1)थी व्याज એવા અનાથ બેને બેધિબીજરૂપ લક્ષમી આપીને સનાથ બનાવશે. (૪) સમ્યગદર્શન-જ્ઞાન-ચરિત્ર-રૂપ મોક્ષમાર્ગની આરાધના કરનાર અને સાઘનન્ત-જ્ઞાનક્રિયા દ્વારા પ્રાપ્ત હેવાથી આદિસહિત અને સર્વકાળમાં અવિનાશી છે હોવાથી અનન્ત, ક્ષયરહિત હોવાથી અક્ષય, મબાપારહિત હોવાથી અભ્યાબાધ, નિશ્ચળ હોવાથી ધ્રુવ, નિશ્ચિત તાર
॥४८२॥
Jain Education International
aninibaiadianRHAARisindaianiawkLMulbatikalayaNAINITANERATIVSENIORMALEvshikaranetHaskaarharation
For Private & Personal Use Only
www.jainelibrary.org