________________
श्रीफल्प
मूत्रे ॥४७९॥
कल्पमञ्जरी
टीका
युगमिव धर्मधुरां-धर्मरूपशकटस्य युगं धरिष्यति । तथा चासौ सारं श्रेष्ठम् उदारम् अद्भुतं तपःसंयमभारद्वादशविधस्य तपसः सप्तदशविधस्य संयमस्य च भारं वक्ष्यतिवहनं करिष्यति । तथा-श्रुतचारित्रलक्षणं-श्रुतचारित्रस्वरूपं धर्मारामम् धर्मरूपमुद्यानम् अमोघधारया अमोघा अवन्ध्या-सफला धारा प्रवाहो यस्यास्तया,सुधाधारया सुधाष्टिरूपया गिरावाण्या सिञ्चन् पुष्पित फलितं च करिष्यति । श्रुतचारित्रलक्षणस्य धर्मस्य उन्नायको भविष्यतीति भावः। एवंभूतोऽसौ पवित्रे-धर्मात्मनां निवासभूतत्वात्पावने भरतक्षेत्रे भरतक्षेत्रनामके क्षेत्रे स्वर्गापवर्गमुखसम्पादनाबीजंस्वर्गापवर्गयो स्वर्गसिद्धिगत्योर्यत् सुखं तस्य या सम्पादना-निष्पादना तस्या बीजकारणं स्वर्गमोक्षसम्बधिमुखमाप्तिकारणं बोधिवीज बीजं सम्यक्त्वरूपं बीजं वस्यति ॥९० ३२॥
३-सीहसुमिणफलं | मूलम्-सीइदंसणेणं अमू भुवणत्तए सूरो वीरो विक्कतो भविस्सइ १, वाइविंदमाणमदगो भविस्सइ २, रागदोसाइरिऊणं विजितारो भविस्सइ ३, तिभुवणे एगच्छत्तं सासणं करिस्सइ ४॥० ३३||
सिंहस्वन फलम
प्रकार धारण करेगा, जिस प्रकार श्रेष्ठ वृषभ शकट (छकड़ा-गाड़ी) की धुरा को धारण करता है। तथा वह श्रेष्ठ एवं अदभुत बारह प्रकार के तप और सत्तरह प्रकार के संयम के भार को वहन करेगा । वह श्रुत-चारित्र धर्म रूपी बगीचे को अपनी अमोघ-निष्फल न होने वाली-धारा से युक्त अमृतवर्षा के समान वाणी की वर्षा से सींचता हुआ उसे पुष्पवान् और फलबान बनाएगा। अर्थात् वह श्रुत-चारित्र धर्म का संवर्द्धक होगा। ऐसा वह धर्मात्माओं का निवासस्थल होने के कारण पवित्र भरतक्षेत्र रूपी क्षेत्र (खेत) में स्वर्ग और मोक्ष गतियों के सुख उत्पन्न करने के कारणभूत समकितरूपी बीज को बोएगा ॥०३२॥
॥४७९॥
ધારણ કરશે કે જે પ્રમાણે શ્રેષ્ઠ વૃષભ શકટની (ગાડાની) ધૂસરીને ધારણ કરે છે.તથા તે શ્રેષ્ઠ અને અદ્દભુત બાર પ્રકારનાં તપ અને સત્તર પ્રકારનાં સંયમના ભારને ઉપાડશે. તે શ્રત-ચારિત્ર-ધર્મરૂપી બાગને પિતાની અમોઘ-નિષ્ફળ ન નિવડનારી ધારાથી યુક્ત અમૃતવર્ષા જેવી વાણીની વર્ષો વડે સિંચીને તેને પુષ્પવાળા તથા ફળવાળો બનાવશે, એટલે કે તે શ્રત-ચારિત્ર-ધર્મને સંવદ્ધક થશે. એ તે, ધર્માત્માઓનું નિવાસસ્થાન હોવાને કારણે પવિત્ર-ભરતક્ષેત્ર-પી ક્ષેત્રમાં સ્વર્ગ અને મોક્ષગતિનું સુખ ઉત્પન્ન કરવાના કારણરૂપ સમક્તિરૂપી બીજને વાવશે (સૂ૦૩૨)
છે (ા
For Private & Personal USB
www.jainelibrary.org