________________
श्रीकल्प
9 भ्रमणसन्ततिम्-चतुर्गतिभ्रमणपरम्पराम् अन्तयिष्यति-विनाशयिष्यति। पुनः इवन्यथा स्फुरद्ध यभावः-स्फुरनामा
प्रकाशीभवन् धुर्यभावः अग्रस्थायिता यस्य स तथाभूतो, रणाङ्गणे रणे पराक्रममाणः पराक्रमं कुर्वाणो वारणो= गजश्वतुरो दन्तान् दर्शयति, स्था-महामभावदानशीलतपोभावभेदभिन्नान-महाप्रभावाः-महान् प्रभावो येषां ते तथाभूता ये दानशीलतपोभावास्तेषां भेदैः भिन्नान् चतुर्विधान् धर्मान् द्वादशविधपरिपदङ्गणे दर्शयिष्यति, तथाअग्लानतया=बलानिरहिततया श्रुतचारित्र-धर्मनिरूपणतः श्रुतचारित्ररूपधर्मोपदेशेन अयं चतुर्दिश चतस्रो दिशो दिग्दन्तिन इव-दिग्गजा इव स्वायत्तीकरिष्यति स्वाधीनीकरिष्यतीति ॥१०३१॥
॥४७॥
२-उसभसुमिणफलं मूलम्-उसमदंसणेणं अमू उसभरायो सगडधुरंपिव धम्मधुरं धरिस्सइ १। सारमुयारं तसंजमभारं
गजस्वमफलम.
देव गतियों में भ्रमण करने की परम्परा का अन्त कर देगा। (३) जैसे अपने अग्रेसरपन को प्रगट करने वाला और युद्धभूमि में पराक्रम करने वाला गजराज चार दांतों को दिखलाता है, उसी प्रकार अत्यन्त प्रभावशाली दान शील तप और भाव के भेद से भिन्न-चार प्रकार के धर्म को बारह प्रकार की परिषद् में दिखलाएगा। (४) जैसे गिज चारों दिशाओं को अपने अधीन करता है, उसी प्रकार ग्लानिरहित भाव से श्रुत-चारित्र रूप धर्म का निरूपण करके वह भी चारों दिशाओं को अपने अधीन करेगा ॥मू० ३१॥
રે
॥४७॥
(૩) જેમ પિતાની આગેવાની પ્રગટ કરનાર અને સમરાંગણમાં પરાક્રમ બતાવનાર ગજરાજ ચાર દંતશળે બતાવે છે, એ જ પ્રમાણે અત્યંત પ્રભાવશાળી દાન, શીલ, તપ, અને ભાવ, એ ચારભેદથી ભિન્ન ચાર પ્રકારના ધમને.
બાર પ્રકારની પરિષદમાં બતાવશે. (૪) જેમ દિગ્ગજ ચારે દિશાઓને પિતાને આધીન કરે છે, એ જ પ્રમાણે ગ્લાનિ - રહિત ભાવથી શ્રુત-ચારિત્રરૂપ ધર્મનું નિરૂપણ કરીને તે પણ ચારે દિશાઓને પિતાને આધીન કરશે સૂટ ૩૧
Or Private.&Personal use Only
Hollw.jainelibrary.org