SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४७६ !! महान्तरायकषायकुलमुन्मूलयिष्यति १, दन्तेन दन्ती व्रततिततिमित्र व्रती वीरो वरीयसा तपसा नरकतिर्यङ्नरामरगतिभ्रमण सन्ततिमन्तयिष्यति २, महाप्रभावदानशीलतपोभात्रभेदभिन्नान् चतुर्विधान धर्मान् चतुरो दन्तान • स्फुरद्धर्यभावो रणाङ्गणे पराक्रममाणो वारण इव द्वादशविधपरिषदङ्गणे दर्शयिष्यति ३ श्रुतचारित्रधर्मनिरूपणतोऽग्लानतया दिग्दन्तीत्र चतुर्दिश स्वायत्तीकरिष्यति ॥ सू० ३१|| Jain Education International टीका - 'तस्थ णं' इत्यादि । तत्र तेषु - प्रसिद्धेषु खलु एतेषु चतुर्दशसु महास्वप्नेषु एकैकस्य महास्वमस्य अयमेतदूपः = त्रक्ष्यमाणप्रकारकः फलट्टत्तिविशेषः =फलनिष्पत्तिविशेषो भविष्यति । तमेवाह - 'तद्यथा' इत्यादिना । तत्र प्रथमस्य चतुर्दन्तगजस्वमस्य फलमाह - चतुर्दन्तदन्तिदर्शनेन - चत्वारो दन्ता यस्य स चतुर्दन्तः, स चासौ दन्ती = हस्ती, तस्य दर्शनं तेन हेतुना असौ तत्र गर्भस्थितो बालः शूरः शत्रुदमने कृतोत्साहः, वीरः शत्रूणां पराजयकारकः, अत एव-विक्रान्तः अद्भुतपराक्रमयुक्तश्च सन् दन्तेन दन्ती नदीकूलतरुमूलमित्र, प्रभूतेन = महता घोरेण तपसा महान्तरायकपायकुलम् - महान्तो ये अन्तरायाः = ज्ञानादिमाप्तौ विघ्नरूपाः, कषायाः = क्रोधमानमायालोभाः, तेषां कुलं= समूहम् उन्मूलयिष्यति = उत्पाटयिष्यति । तथा यथा दन्तेन दन्ती व्रततिततिम्लतासमूहम् अन्तयति विनाशयति तथैवायमपि व्रती - महाव्रतधारी वीरो वरीयसा = प्रशस्यतमेन तपसा नरकतिर्यङ्नरामरगति १ - चार दांत वाले गजस्वप्न का फल ' दंतिदंसणेणं' इत्यादि । (१) चार दांतों वाले दन्ती (हस्ती) को देखने से वह बालक शुर, वीर और पराक्रमी होगा। जैसे हाथी अपने दांतों से नदी किनारे के वृक्षों को उखाड़ देता है । वैसे ही वह विपुल तपस्या से महान विघ्नरूप उपायों के समूह का विनाश करेगा । ( २ ) जैसे दन्ती लताओं के समूह को उखाड़ कर फेंक देता है, उसी प्रकार वह व्रती वीर घोर तपस्या से नरक तिर्यंच मनुष्य और ૧-ચાર દાંતવાળા ગજસ્વપ્નનું ફળ त्याहि-- (१) यार हांतवाणा हन्ती (हाथी, ने लेाथी ते भाजः शूरवीर भने पराभी દંતશૂળ વડે નદીકિનારાનાં વૃક્ષાને ઉખાડી નાખે છે. એજ રીતે તે વિપુલ તષસ્યા વડે સમૂહના નાશ કરશે. (૨) જેમ હાથી લતાઓના સમૂહને ઉખાડીને ફ્રેંકી દે છે, તેજ પાણી ન તિય ચ, મનુષ્ય, અને દેવ ગતિયામાં ભમવાની પરંપરાને અન્ત લાવશે. " दंतिदंसणेणं " મશે. જેમ હાથી પાતાના મહાન વિજ્ઞરૂપ કષાયાના પ્રમાણે તે થતી વી. कल्प मञ्जरी टीका गजस्वझफलम् ॥४७६ ॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy