________________
श्रीकल्प
कल्प मञ्जरी
टीका
प्रियं-दर्शकजनचित्ताडादकम्, दर्शनम् अवलोकनं यस्य तम्, यत एवं विशेषणविशिष्टमत एव सुरूपं सर्वातिशायिरूपलावण्यवन्तं, दारक-पुत्रं प्रजनयिष्यसि ||मू० ३०॥
मूलम्-तत्थ खलु एएमु चउद्दसमु महामुमिणेसु इक्किकस्य महासुमिणस्स इमे एयारूवे फलवित्तिविसेसे
भविस्सइ, तं जहा॥४७५॥
___१-चउदंतदंतिसुमिणफलं चउदंत-दंति-दसणेणं अमू सूरो वीरो विकतो दंतेणं दंती नईकूलतरुमूलं विव पभूएण तवेण महंतअंतराय-कसाय-कुलं उम्मूलिस्सइ १, दंतेण दंती वयइतइं वित्र वई वीरो वरीयसा तवसा नरय-तिरिय-नरामर-गइ-भमण-संतई अंतिस्सइ २, महंत-प्पहाव-दाण-सील-तव-भाव-भेय-भिन्ने चउबिहे धम्मे चउरो दंते फुरंतधुज्जभावो रणंगणे परकममाणो वारणो विव बारसविहपरिसंगणे दंसिस्सइ ३, सुयचारित्तधम्मनिरूवणओ अगिलाणतणेण दिसादंतीविव चउद्दिसं सायत्तीकरिस्सइ ४ ॥मू० ३१॥
छाया-तत्र खलु एतेषु च र्दशसु महास्वप्नेषु एकैकस्य महास्वमस्य अयमेतद्रूपः फलत्तिविशेषो भविष्यति, तद्यथा
१-चतुर्दन्तदन्तिस्वप्नफलम् चतुर्दन्तदन्तिदर्शनेन असौ शूरो वीरो विक्रान्तो दन्तेन दन्ती नदीकूलतरुमूलमिव प्रभूतेन तपसा वह मुरूप-सर्वोत्कृष्ट रूप-लावण्य से विभूषित होगा। ऐसे पुत्र को तुम जन्म दोगी ॥सू० ३०॥
स्वप्नों का विशेष फल मूल और टीका का अर्थ–'तत्थ खलु' इत्यादि। उन चौदह महास्वमों में से एक-एक महास्वप्न का यह फलविशेष होगा। वह इस प्रकारલાવશ્યથી વિભૂષિત થશે. એવા પુત્રને તમે જન્મ આપશે. (સૂ૦ ૩૦)
સ્વપ્નનું વિશેષ ફળ भू भनाना अथ-"तत्थ बद्र" त्याहि.सेयौ भावनामांथी हरे भानु' मा विशेष grants भगये. ते ॥ प्रभार
गजस्वम फलम.
॥४७५॥
For Private & Personal Use Only
www.jainelibrary.org