SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी सत्रे ॥४७३॥ न्द्रियशरीरम्-अहीनानि-अविकलानि काणत्वादिदोषरहितानि प्रतिपूर्णानि यथायथं परिपुष्टानि पञ्चेन्द्रियाणि यस्मिंस्तादृशं शरीरं यस्य तम्, लक्षणव्यञ्जनगुणोपपेतं-लक्ष्यन्ते-चितयन्ते एभिरिति लक्षणानिकरचरणादिषु विद्याधनजीवितादिरेखारूपाणि, व्यज्यन्ते प्रकटीक्रियन्ते शुभाशुभान्येभिरिति व्यञ्जनानि-तिलकालकादीनि, गुणाः सौभाग्यौदार्यादयः, यद्वा-पूर्वोक्तभकारैर्लक्षणैर्व्यज्यन्त इति लक्षणव्यञ्जनास्ते च ते गुणाचेति लक्षणव्यअनगुणाः, यद्वा-प्रोक्तस्वरूपाणां लक्षणव्यञ्जनानां ये गुणास्तैः उपपेतम्=समन्वितम्, इह-'उप' 'अप' इत्युपसर्गयोः शकन्धवादित्वात्पररूपम् । रेखाविचारोऽन्यतोऽवसेयः । तथा-मानो-न्मान-प्रमाण-प्रतिपूर्ण-सुजात-सर्वाङ्ग-सुन्दराङ्ग-मीयते-परिच्छिद्यते पदार्थोऽनेनेति मान-तुलागलीप्रस्थादिना तोलनं, यद्वा-जलपरिपूर्णकुण्डादिप्रविष्टे पुरुषादौ यदा द्रोणपरिमितं जलं निस्सरति तदा स पुरुषादिर्मानवानुच्यते तदेव, उन्मानम् ऊर्ध्वमानं, यद्वा टीका सामान्यतः स्विमफल रहित तथा प्रतिपूर्ण-यथोचित पुष्ट पाँचों इन्द्रियों से युक्त शरीर वाले, लक्षणों-हाथों-पैरों में बनी हुई विद्या धन आयु आदि की रेखाओं तथा व्यंजनों-शुभ-अशुभ को व्यक्त करने वाले तिल मसा आदि चिह्नों तथा सौभाग्य एवं उदारता आदि गुणों से युक्त, अथवा पूर्वोक्त लक्षणों से व्यक्त होने वाले गुणों से युक्त, अथवा पूर्वोक्त लक्षणों एवं व्यंजनों के गुणों से युक्त पुत्र को जन्म दोगी। रेखा आदि का विचार दूसरी जगह से जान लेना चाहिए। वह पुत्र मान, उन्मान और प्रमाण से युक्त शरीर वाला होगा। जिससे पदार्थ का माप किया जाय वह मान कहलाता है, जैसे तराजू पर तोलना, अंगुल आदिसे नापना और पायली आदिसे नापना। कथनम्. છે વાળા, અહીન–અવિકળ એટલે કે અંગની ખેડ વગેરે વિનાના, તથા પ્રતિપૂર્ણ થશેચિત પુષ્ટ પાંચે ઈન્દ્રિય સહિત શરીરવાળા, લક્ષણો-હાથ-પગમાં બનેલી વિદ્યા, ધન, આયુ આદિની રેખાઓ તથા વ્યંજનેશુભ અશુભને દર્શાવનારા તલ, મસ આદિ ચિહનો તથા સૌભાગ્ય અને ઉદારતા આદિ ગુણવાળા અથવા પૂર્વોક્ત લક્ષણથી વ્યક્ત થતા ગુણવાળા, અથવા પૂર્વોક્ત લક્ષણે અને વ્યંજનના ગુણોવાળા પુત્રને જન્મ આપીશ. રેખા આદિને વિચાર બીજી જગ્યાએથી જાણી લેવું જોઈએ તે પુત્ર માન, ઉન્માન અને પ્રમાણથી પરિપૂર્ણ સપ્રમાણ શરીર વાળો થશે. જેનાથી પદાર્થનું મા૫કરાય તે માન કહેવાય છે, જેમકે ત્રાજવાથી તળવું, આંગળી આદિ વડે માપવું, અને પાયલી આદિ વડે માપવું. પાણીથી ભરેલે કુંડ દોડી ॥४७३॥ Diww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy