SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४७२॥ परैरपराभवनीयं स्थिरं चेत्यर्थः, कुलावतंसकं - कुले अवतंसक इव मुकुट इव शोभाकरत्वाद् यस्तम्- कुलशोभाकर• मित्यर्थः, अतएव कुलतिलकम् = कुलस्य शोभाऽऽधायकत्वात्तिल करूपम्, कुलकीर्तिकरम् - स्वजन्मना कुलप्रख्यातिकारकम्, कुलत्रृत्तिकरम्=कुलमर्यादाकारकम्, कुलनन्दिकरं =कुलानन्दजनकम्, कुलयशस्करम्, कुलस्य यशः सर्वदिक्प्रसिद्धिस्तत्करम्, कुलदिनकरं=कुलस्य सूर्यवत्प्रकाशकम् कुलाधारम् - कुलस्थितजनानामाधारभूतम्, कुलपादपं - कुलस्य पादप इव क्ष इव कुलपादपस्तम् - यथा वृक्षश्छायादिदानेन सन्तापादिनाशनेन श्रश्रितजनान् उपकरोति, तथेवायमपिकुलमुपकरिष्यतीत्यर्थः, तथा कुलतन्तुसन्तानवृद्धिकरम् - कुलस्य यः तन्तुसन्तानः - अपत्यपरम्परा-तद्वृद्धिकरं= तद्वर्धकम्, भविविबोधकरम् = भव्यजनबोधदायकम् भवभयहरं = भवजनितभयनाशकम्, गुणरत्नसागरम् -गुणाः दयादाक्षिण्यादयस्तद्रूपाणि यानि रत्नानि तेषां सागरम्, सकलप्राणिनाम् सर्वजीवानां हितकरं - सदुपदेशेन कल्याणकारकम्, सुखकरम् = सुखकारकम्, शुभकरं =शुभकारकम्, सुकुमारपाणिपादं = सुकोमलह स्तचरणम्, अहीनप्रतिपूर्णपञ्चे पानेवाले, तथा स्थिर, कुल में मुकुट के समान शोभा बढ़ाने वाले, कुलतिलक - कुल की शोभा करने वाला होने से तिलक के समान कुल कीर्तिकर अपने जन्म से कुल की प्रसिद्धि करने वाले, कुलवृत्तिकर - कुल की मर्यादा करने वाले, कुल में आनन्द उत्पन्न करने वाले, कुल का यश- सर्वदिशा व्यापी प्रसिद्धि बढाने वाले, कुल को सूर्य के समान प्रकाशित करने वाले, कुल के जनों के लिए आधारभूत, कुलपादप जैसे वृक्ष छाया आदि देकर तथा सन्ताप आदि को दूर करके उपकार करता है, इसी प्रकार कुल का उपकार करने वाले, कुल की वंश-वेल बढाने वाले, भव्य जीव को प्रतिबोध देने वाले, संसार-जनित भय का विनाश करने वाले, दया दाक्षिण्य आदि गुणों के समुद्र, सदुपदेश देकर सब प्राणियों का हित करने वाले, सुखकारी, शुभकारी, अत्यन्त कोमल हाथ-पैर वाले, अहीन- अविकल अर्थात् अंगविकलता आदि दोषों से Àાભારૂપ હોવાથી તિલકના જેવા, કુળકીર્તિકર-પેાતાના જન્મથી કુળની પ્રસિદ્ધિ કરનાર, કુળવૃત્તિકર—કુળની મર્યાદા કરનાર, કુળમાં આનંદ ઉત્પન્ન કરનાર, કુળના યશ-સવ દિશાવ્યાપી પ્રસિદ્ધિ વધારનાર, કુળને સૂર્યની જેમ પ્રકાશિત કરનાર, કુળના લાગેાને માટે આધારભૂત.કુળપાદપ-જેમ વૃક્ષ છાયા આદિ આપીને સંતાપ આદિને દૂર કરી ઉપકાર કરે છે તેમ કુળના ઉપકાર કરવાવાળા, કુળની વંશ-વેલ વધારનાર, ભવ્ય જીવને પ્રતિબેાધ દેનાર, સ‘સાર-જનિત ભયના નાશ કરનાર, દયાદાક્ષિણ્ય આદિ ગુણાના સાગર, સદૃપદેશ દઇને બધાં પ્રાણીઓનુ’ હિતકર, સુખકારી, ગુલકારી, મત્યત કામળ હાથ-પગ For Private & Personal Use Only Jain Education International 澳海通道通通通道 凝劑 कल्प मञ्जरी टीका सामान्यतः स्वप्नफल कथनम्. ॥४७२।। www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy