________________
कल्प
श्रीकल्प
सूत्रे ॥४७१॥
कल्याणा: हितावहाः शिवाः-निरुपद्रवाः, धन्याः प्रशंसनीयाः, मगल्याः मङ्गलजनकाः, सश्रीका-विविधसम्पस्पाप्तिमचकाः,आरोग्यतुष्टिदीर्घायुःकारका:-त्र-ग्रारोग्यं नीरोगिता, तुष्टिः संतोषः,दीर्घायु चिरजीवनं च, तेषां कारकाः खलु हे देवानुपिये ! त्वया स्वप्ना दृष्टाः; तत्-तस्मात् खलु हे देवानुपिये ! अस्माकम् अर्थलाभ मणिमाणिक्यकाञ्चनादिरूपधनलाभो भविष्यति, एवम् अनेन प्रकारेण भोगलाभ:-भोगाः मनोज्ञशब्दादिविषयास्तेषां लाभः, सौख्यलाभः-सौख्यम् इष्टवस्तुमाप्तिजनितानन्दविशेषः, तस्य लाभा, राज्यलाभ आधिपत्यलाभः, राष्ट्रलाभा=देशलाभश्च भविष्यति, किंबहुना अधिकेन कथनेन किम् ? पुत्रलाभोऽपि भविष्यति । एवम् अनेन प्रकारेण त्वं देवानुप्रिये ! नवसु मासेषु बहुपतिपूर्णेषु पूर्णतया सम्पन्नेषु अर्धाष्टमेषु-अर्द्धमष्टमं येषु तानि अष्टिमानि तेषु-सा सप्तसुरात्रिन्दिवेषु-अहोरात्रेषु, व्यतिक्रान्तेषु व्यतीतेषु अस्माकम् कुलकेतु-कुले केतुरिव=ध्वज इव कुलकेतुस्तम्-अत्यन्ताद्भुतमित्यर्थः, कुलदीपं-कुले दीप इब कुळदीपस्तम्-कुलस्य प्रकाशकं मङ्गलकारकं च, कुलपर्वतं-कुले पर्वत इव कुलपर्वतस्तम्हितकारी, शिवकारी, प्रशंसनीय, मंगलजनक, सश्रीक-विविध सम्पत्ति की प्राप्ति के सूचक, आरोग्य सन्तोष
और चिरजीवन-कारक स्वप्न देखे हैं, इसलिये निश्चय ही, हे देवानुपिये ! हमको अर्थलाभ-मणि, माणिक्य, स्वर्ण आदि धन का लाभ होगा। इसी तरह भोगों का-मनोज्ञ शब्द आदि विषयों का लाभ होगा। मुखअभीष्ट वस्तुकी प्राप्ति से जनित आनन्द-का लाभ होगा। राज्य-आधिपत्य का लाभ होगा। राष्ट्र-देश का लाभ होगा। अधिक क्या कहें, हमको पुत्र का भी लाभ होगा। इस प्रकार हे देवानुप्रिये ! नौ मास पूरे और साढे सात अहोरात्र बीत जाने पर अपने कुल की ध्वजा के समान अर्थात् अतीव अद्भुत, कुल को दीपक के समान प्रकाशित करने वाले, मंगलकारी, कुल में पर्वत के समान दूसरों से पराभव न દેવાનુપ્રિયે! તમે હિતકારી, શિવકારી, પ્રશંસનીય, મંગળકારી, સીક-વિવિધ સંપત્તિની પ્રાપ્તિના સૂચક, આરોગ્ય સંતેય અને દીર્ધાયુ દેનાર સ્વપ્ન જોયાં છે. હે દેવાનુપ્રિયે! તેથી આપણને ચક્કસ અર્થલાભ-મણિ, માણેક સુવર્ણ આદિ ધનને લાભ થશે. એજ રીતે ભેગેને-મનેz શબ્દ આદિ વિષયને લાભ થશે. સુખ-ઇચ્છિત વસ્તુની પ્રાપ્તિથી થતાં આનંદને લાભ થશે. રાજ્ય-આધિપત્યને લાલ થશે.રાષ્ટ્ર-દેશને લાભ થશે. આ પ્રમાણે હે દેવાનુપ્રિયે! પૂરા નવ માસ અને સાડા સાત રાત્રિ-દિવસ પસાર થતાં આપણાં કુળની ધજાના જે એટલે કે ઘણું જ અદભુત, કુળને દીપકની જેમ પ્રકાશિત કરનાર, તથા મંગળકારી, કુળમાં મુગુટ સમાન શોભા વધારનાર, કુળતિલક-કુળની
सामान्यतः स्वमफल
कथनम्.
॥४७१॥
or Private
Personal use only
U
ww.jainelibrary.org