________________
सूत्र
टीका
ya अहं खलु तस्मिंस्तादृशे शयनीये शय्यायां सुप्तजागरा एवम् इत्थम् गजवृषभादिचतुर्दशमहास्वप्नान् दृष्ट्वा
खलु प्रतिबुद्धा-जागरिता, तत्-तस्मात् हे स्वामिन् ! एतेषां मद्दष्टानां चतुर्दशानां महास्वप्नानां कः कीदृशो,. श्रीकल्प'मन्ये' इति विमर्श; कल्याणः कल्याणकरः फलवृत्तिविशेषः फलपातिविशेषः भविष्यति ? इति । ततः त्रिशला
कल्प पृच्छानन्तरं खलु स सिद्धार्थों राजा त्रिशलायाः क्षत्रियाण्याः अन्तिके समीपे एतम्-इमम् अर्थ-स्वप्नविषयम् मञ्जरी ॥४७०॥ श्रुत्वा-सामान्यतः श्रवणगोचरीकृत्य निशम्य हृद्यवधार्य हृष्टतुष्टः अतिशयसंतुष्टः धाराहत-नीप-सुरभि-कुसुम
पुलकित-रोमकूपः-धाराहतं मेघजलधाराताडितं यत् नीपसुरभिकुसुम-कदम्बसुगन्धिपुष्पं तद्वत् पुलकिता:-रोमाश्चिताः, 'चंचुमालइय' इति पुलकिताथै देशी शब्दः, रोमकूपाः रोमोद्गमस्थानानि यस्य स तथाभूतः सन् तेषां त्रिशलादृष्टानां चतुर्दशानां महास्वप्नानाम् अर्थावग्रहम् स्वप्नार्थपर्यालोचनं कृत्वा त्रिशळां क्षत्रियाणी ताभिःवक्ष्यमाणरूपाभिः, इष्टाभिः इष्टार्थाभिधायिकाभिः, प्रियाभिः-प्रेमोत्पादिकाभिः वाग्भिःबाणीभिःसंलपन् सम्यग्जल्पन् एवंन्चक्ष्यमाणं वचनम् अवादीत-हे देवानुप्रिये ! त्वया उदारा: उत्तमाः स्वप्ना दृष्टाः, एवम् देखकर मैं जागो हूँ, तो हे स्वामिन् ! मेरे देखे चौदह स्वप्नों का क्या कल्याणकारी फल प्राप्त होगा!" त्रिशला देवी के इस प्रकार प्रश्न करने के पश्चात् राजा सिद्धार्थ इस बातको साधारणतया सुन
निवेदनम. कर और विशेषतया हृदय में धारण करके अतिशय सन्तुष्ट हुए। मेघ की धाराओं के पड़ने से जैसे कदम्ब का कुसुम विकसित हो जाता है, उसी प्रकार वह भी पुलकित हो गए। उन्हों ने त्रिशला के देखे चौदह महास्वप्नों के अर्थ पर विचार किया और फिर इष्ट अर्थ का निरूपण करने वाली तथा प्रीतिजनक वाणी में इस प्रकार कहा-हे देवानुप्रिये ! तुम ने उदार उत्तम स्वप्न देखे हैं। इसी प्रकार हे देवानुप्रिये! तुम ने અને જાગૃતિની અવસ્થામાં ચૌદ મહા સ્વપ્નોને-ગજ, વૃષભ આદિને જોઈને હું જાગી છું. તે હે નાથ! મેં જોયેલાં ચૌદ લોકો સ્વપ્નનું મને કયું કલ્યાણકારી ફળ મળશે? ત્રિશલાદેવીએ આ પ્રમાણે પ્રશ્ન કર્યા પછી રાજા સિદ્ધાર્થ એ વાતને સાધારણ રૂપે સાંભળીને તથા વિશેષરૂપે
॥४७०11 હૃદયમાં ધારણ કરીને અતિશય સંતેષ પામ્યા. મેઘની ધારાઓ પડવાથી જેમ કદંબનું ફૂલ વિકસે છે તેમ તેઓ પણ પુલકિત થયા. તેમણે ત્રિશલાએ જોયેલાં ચૌદ મહાસ્વના અને વિચાર કર્યો અને પછી ઈષ્ટ અર્થનું મન નરૂપણ કરનારી તથા પ્રીતિજનક વાણીમાં કહ્યું–હે દેવાનુપ્રિયે! તમે ઉદાર ઉત્તમ સવ"ને જોયાં છે. આ રીતે હે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.