________________
श्रीकल्प
वादीत-उदाराः खलु त्वया देवानुपिये ! स्वप्ना दृष्टाः, एवं कल्याणाः शिवा धन्या मङ्गल्याः सश्रीका आरोग्यतुष्टि-दीर्घायु:-कारकाः त्वया देवानुप्रिये ! स्वप्ना दृष्टाः, तत् खलु अस्माकम् अर्थलाभो देवानुपिये! भविष्यति, एवं भोगलाभः सौख्यलाभो राज्यलाभो राष्ट्रलाभो भविष्यति, किंबहुना पुत्रलाभोऽपि भविष्यति । एवं खलु त्वं देवानुप्रिये ! नवसु मासेषु बहुमतिपूर्णेषु अष्टिमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु अस्माकं कुलकेतुम् अस्माकं कुलदीपं कुलपर्वतं कुलावतंसकं कुलतिलकं कुलकीर्तिकरं कुलवृत्तिकरं कुलनन्दिकरं कुलयशस्करं कुलदिनकरं कुलाधारं कुलपादपं कुलतन्तु-संतान-विवर्द्धन-करं भविविबोधकरं भवभयहरं गुणरत्नसागरं सकलपाणिनां
कल्प मञ्जरी टीका
॥४६८॥
ह
.
.
.
हैं प्रिये ! तुमने उदार स्वप्न देखे हैं। हे देवानुप्रिये ! तुमने कल्याणकारी, शिवकारी, धन्य, मांगलिक, सश्रीक,
आरोग्य सन्तोष और दीर्घायु करने वाले स्वप्न देखे हैं। हे देवानुप्रिये ! इनसे हमें अर्थ का लाभ होगा, भोगों का लाभ होगा, सुख का लाभ होगा, राज्य का लाभ होगा, राष्ट्र का लाभ होगा, अधिक क्या कहूं, पुत्र का भी लाभ होगा। इस प्रकार हे देवानुपिये ! नौ मास पूरे और साढ़े सात अहोरात्र व्यतीत होने पर तुम हमारे कुल के केतु, हमारे कुल के दीपक, कुल के पर्वत, कुलभूषण, कुलतिलक, कुल की कीर्ति
बढाने वाले, कुल की दृसि बढाने वाले, कुल में आनन्द करने वाले, कुल का यश बढाने वाले, कुल में सूर्य र के समान, कुल के आधार, कुल-पादप, कुलकी सन्तान-परम्परा बढाने वाले, भव्य जीवों को बोध देने वाले, व भव का भय हरने वाले, गुण रत्नों के सागर, प्राणिमात्र का हित करने वाले, सुख करने वाले, शुभ कर
का सामान्यतः
स्वमफल कथनम्.
प्रिये! तभे २ नयां छ. वानुप्रिये! तमे च्यापारी, शिरी, धन्य, भinles, सश्री. मारोश्य, સંતેષ અને દીર્ધાયુ દેનારા સ્વપ્ન જોયાં છે. હે દેવાનુપ્રિયે! તેમના વડે આપણને ધનને લાભ થશે, ભેગોને લાભ થશે, સુખને લાભ થશે, રાજ્યને લાભ થશે. રાષ્ટ્રને લાભ થશે. વધુ શું કર્યું, પુત્રને પણ લાભ થશે. હે દેવાનુપ્રિયે! આ રીતે પૂરા નવ માસ અને સાડા સાત રાત્રિ-દિવસ પસાર થતાં, તમે આપણા કુળને કેતુ. આપણા કુળ દીપક, કુળને પર્વત, કુળનું ભૂષણ, કુળતિલક, કુળની કીતિ વધારનાર, કુળની વૃત્તિ વધારનાર, કુળમાં
આનંદ કરનાર, કુળને યશ વધારનાર, કુળમાં સૂર્યના જેવા, કુળના આધાર, કુલ-પાઇપ એટલે કુળના વૃક્ષ સ્વરૂપ, છે કળની સંતાનપરંપરા વર્ષાના, ભવ્ય જીવોને બાપ દેનાર, ભવને ભય હરનાર, ગુણ રત્નાના સાગર, પ્રાણીમાત્રનું છે
For Private & Personal Use Only
॥४६८॥
HPANDHNAINITAINMEN T
Jain Education international
www.jainelibrary.org