SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प छाया--ततः खलु सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सती नानामणिकनकरत्नभक्तिचित्रे भद्रासने निषण्णा आश्वस्ता विश्वस्ता शुभाऽऽसनवरगता एवमवादीत्-"एवं खलु अहं-स्वामिन् ! तस्मिस्तादृशे शयनीये सुप्तजागरा गजषभादिचतुर्दशमहास्वमान् दृष्ट्वा खलु प्रतिबुद्धा, तत् एतेषां स्वामिन् ! चतुदेशानां महास्वप्नानां को मन्ये कल्याणः फलत्तिविशेषो भविष्यति ? ततः खलु स सिद्धार्थों राजा त्रिशलायाः क्षत्रियाण्याः अन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टो धारा-डत-नोप-सुरभि-कुसुम-पुलकित-रोमकूपः, तेषां चतुर्दशानां महास्वप्नानाम् अर्थावग्रहं कृत्वा त्रिशलां क्षणियाणी ताभिरिष्टाभिः प्रियाभिः वाग्भिः संलपन् एवम सूत्र ॥४६७॥ ___ मूल का अर्थ-'तए णं सा' इत्यादि । तत्पश्चात् राजा सिद्धार्थ की आज्ञा पाकर त्रिशला क्षत्रियाणी नाना प्रकार की मणियों, रत्नों एवं सुवर्ण की रचना से अद्भुत भद्रासन पर बैठी। स्वस्थ हुई, क्षोभरहित हुई तथा शुभ आसन पर बैठी हुई (त्रिशला) इस प्रकार बोली-स्वामिन् ! मैं उ पर कुछ सोती-कुछ जागती अवस्था में, गज, वृषभ आदि चौदह महास्वप्नों को देखकर जागी हूँ। हे स्वामिन् ! इन चौदह स्वप्नों का क्या फल प्राप्त होगा? तब सिद्धार्थ राजा त्रिशला क्षत्रियाणी से इस बात को सुनकर और समझकर हृष्ट-तुष्ट हुए। मेघ-धारा से आहत कदंब के सुगंधित कुसुम की भाति रोमांचित हो गये। उन चौदह महास्वप्नों के आशय को समझकर त्रिशला क्षत्रियाणी से इष्ट एवं पिय वचनों से बोलते हुए इस प्रकार कहने लगे-हे देवानु मा सामान्यत स्वमफल कथनम्. भूजन। अर्थ-"तपणं सा' त्याहि. त्या२मा सिद्धार्थनी आज्ञान शिक्षा क्षत्रिया विविध પ્રકારના મણીઓ, રત્ન અને સુવર્ણની રચના વડે અદૂભુત લાગતાં ભદ્રાસન પર બેઠી. સ્વસ્થ થઈ, ક્ષોભ રહિત થઈ તથા શુભ આસન પર બેસીને ત્રિશલા દેવી આ પ્રમાણે બલી-હે નાથ! હું તે (પૂર્વ વણિત) શય્યા પર થોડી ઉંઘતી અને થેડી જાગતી અવસ્થામાં, ગજ, વૃષભ આદિ ચૌદ મહાસ્વપ્નને જોઈને જાગી છું. હે નાથ! એ ચૌદ મહાવનું ફળ મળશે? ત્યારે સિદ્ધાર્થ રાજા ત્રિશલા ક્ષત્રિયાણી પાસેથી આ વાત સાંભળીને તથા સમજીને હર્ષ અને સ તેષ પામ્યા. મેઘ-ધારા પડવાથી જેમ કદંબના સુગંધિત ફૂલો વિકસે છે તેમ તેઓ રોમાંચિત થયા. તે ચૌદ મહાસ્વપ્નનો on આશય સમજીને ત્રિશલા ક્ષત્રિયાણી સાથે ઈષ્ટ અને પ્રિય વચનથી બલીને આ પ્રમાણે કહેવા લાગ્યા...હે દેવાનું છે, ॥४६७॥ 5 w w.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy