________________
श्रीकल्पसूत्रे ॥४६६॥
INTRE
कर्णसुखकर - शोभनाभिः गीर्भिः = वाग्भिः संलप्य - सं सम्यक् - पुनः पुनः जल्पित्वा प्रतिबोधयति - जागरयति ॥सू० २९ ॥
मूलम् - तरणं सा तिसला खत्तियाणी सिद्धत्थेणं रन्ना अन्भणुन्नाया समाणी नाणामणि - कणग-रयणभत्ति - चिनंसि भद्दासणंसि णिसण्णा आसत्या वीसत्था मुहासणवरगया एवं वयासी एवं खलु अहं सामी ! तंसि तारिसगंसि सयणिज्जंसि सुतजागरा गयवसहाइचउद्दसमहामुमिणे पासित्ता णं पडिबुद्धा, तं एएसि सामी ! चउदस महासुमिणाणं के मने कल्लाणे फलवित्तिविसेसे भविस्सइ ? । तए गं से सिद्धस्थे राया तिसलाए खत्तियागीए अंतिए एयमहं सोच्चा निसम्म तुट्टे धाराहय - नीव - सुरभि - कुसुम - चंचुमालइय- रोमकुवे तेसिं चउदसहं महासुमिणाणं अस्थुग्गहं करिता तिसलं खत्तियाणि ताहिं इट्ठाहिं पियाहि वग्गूहिं संलवमाणे एवं वयासी - उराला तुमे देवाणुप्पिए ! सुमिणा दिहा, एवं कल्लाणा सिवा धन्ना मंगल्ला सस्सिरीया आरुग्गतु द्विater कारगा तुमे देवाणुपिए । सुमिणा दिट्ठा, तं णं अम्हाणं अस्थलाभो देवाणुप्पिए । भविस्सर, एवं भोगलाभो, सुक्खलाभो, रज्जलाभो, रहलाभो भविस्सइ, किं बहुणा पुत्तलाभो वि भविस्सइ । एवं खलु तुमे देवाणुप्पिए ! नवहं मासाणं बहुपडिपुण्गागं अट्टमाणं राइंदियाणं विइकंताणं अहं कुलकेउं अम्हं कुलदीवं कुलपव्त्रयं कुलवर्डिस कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलणंदियरं कुलजसकरं कुलदिणकरं कुलाधारं कुलपायचं कुलतंतुसंताविवद्धणकरं भविविबोहकरं भवभयहरं गुणरयणसायरं सयलपाणीण डियकरं सुहकरं सुभकरं सुकुमालपाणिपायं अहीण - पडिपुण्ण-पंचिंद्रिय - सरीरं लक्खण-वंजण-गुणो-ववेयं माणु- म्माण-प्यमाण- पडिपुन्न - सुजाय सब्बंग-सुंद रंग ससिसोमागारं कंतं पियदंसणं सुरूवं दारगं पयाहिसि ||० ३०॥
करके मन में प्रमोद उत्पन्न करने वाली, मित-अल्प शब्दों वाली, मधुर- श्रुतिसुखद और मंजुल - सुन्दर वाणी से बार-बार बोल कर राजा सिद्धार्थ को जगाती है ।। ०२९ ॥
અલ્પ શબ્દોવાળી, મધુર-સાભળવામાં સુખદ અને મંજીલ-સુંદર વાણીથી વારવાર મેલીને રાજા સિદ્ધાને कमाउ छ (०२८ )
Jain Education International
For Private & Personal Use Only
कल्प
मञ्जरी टीका
स्वम
निवेदनम् .
॥४६६॥
ww.jainelibrary.org.