SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४६६॥ INTRE कर्णसुखकर - शोभनाभिः गीर्भिः = वाग्भिः संलप्य - सं सम्यक् - पुनः पुनः जल्पित्वा प्रतिबोधयति - जागरयति ॥सू० २९ ॥ मूलम् - तरणं सा तिसला खत्तियाणी सिद्धत्थेणं रन्ना अन्भणुन्नाया समाणी नाणामणि - कणग-रयणभत्ति - चिनंसि भद्दासणंसि णिसण्णा आसत्या वीसत्था मुहासणवरगया एवं वयासी एवं खलु अहं सामी ! तंसि तारिसगंसि सयणिज्जंसि सुतजागरा गयवसहाइचउद्दसमहामुमिणे पासित्ता णं पडिबुद्धा, तं एएसि सामी ! चउदस महासुमिणाणं के मने कल्लाणे फलवित्तिविसेसे भविस्सइ ? । तए गं से सिद्धस्थे राया तिसलाए खत्तियागीए अंतिए एयमहं सोच्चा निसम्म तुट्टे धाराहय - नीव - सुरभि - कुसुम - चंचुमालइय- रोमकुवे तेसिं चउदसहं महासुमिणाणं अस्थुग्गहं करिता तिसलं खत्तियाणि ताहिं इट्ठाहिं पियाहि वग्गूहिं संलवमाणे एवं वयासी - उराला तुमे देवाणुप्पिए ! सुमिणा दिहा, एवं कल्लाणा सिवा धन्ना मंगल्ला सस्सिरीया आरुग्गतु द्विater कारगा तुमे देवाणुपिए । सुमिणा दिट्ठा, तं णं अम्हाणं अस्थलाभो देवाणुप्पिए । भविस्सर, एवं भोगलाभो, सुक्खलाभो, रज्जलाभो, रहलाभो भविस्सइ, किं बहुणा पुत्तलाभो वि भविस्सइ । एवं खलु तुमे देवाणुप्पिए ! नवहं मासाणं बहुपडिपुण्गागं अट्टमाणं राइंदियाणं विइकंताणं अहं कुलकेउं अम्हं कुलदीवं कुलपव्त्रयं कुलवर्डिस कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलणंदियरं कुलजसकरं कुलदिणकरं कुलाधारं कुलपायचं कुलतंतुसंताविवद्धणकरं भविविबोहकरं भवभयहरं गुणरयणसायरं सयलपाणीण डियकरं सुहकरं सुभकरं सुकुमालपाणिपायं अहीण - पडिपुण्ण-पंचिंद्रिय - सरीरं लक्खण-वंजण-गुणो-ववेयं माणु- म्माण-प्यमाण- पडिपुन्न - सुजाय सब्बंग-सुंद रंग ससिसोमागारं कंतं पियदंसणं सुरूवं दारगं पयाहिसि ||० ३०॥ करके मन में प्रमोद उत्पन्न करने वाली, मित-अल्प शब्दों वाली, मधुर- श्रुतिसुखद और मंजुल - सुन्दर वाणी से बार-बार बोल कर राजा सिद्धार्थ को जगाती है ।। ०२९ ॥ અલ્પ શબ્દોવાળી, મધુર-સાભળવામાં સુખદ અને મંજીલ-સુંદર વાણીથી વારવાર મેલીને રાજા સિદ્ધાને कमाउ छ (०२८ ) Jain Education International For Private & Personal Use Only कल्प मञ्जरी टीका स्वम निवेदनम् . ॥४६६॥ ww.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy