SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प सूत्रे यथा स्यात्तथा, अतएव-असम्भ्रान्तया-स्खलनारहितया, अविलम्बितया अनवरुद्धया राजहंससदृश्या गत्या यत्रैव= यस्मिन्नेव भवने सिद्धार्थः तदाख्यः स्वपतिः क्षत्रियः आसीत, तत्रैव-तस्मिन्नेव भवने उपागच्छति, उपागत्य सिद्धार्थ राजम् ताभिः वक्ष्यमाणगुणयुक्ताभिः इष्टाभिः इष्टार्थाभिधायिकाभिः कान्ताभिः अभिलपणीयाभिः प्रियाभिःमोत्पादिकाभिः, मनोज्ञाभि दृदयङ्गमाभिः, मनोऽमाभिः मनोरथसाधिकाभिः, उदाराभिः श्रेष्ठार्थसमन्विताभिः, कल्याणीभिः हितावहाभिः, शिवाभि निरुपद्रवाभिः, धन्याभिः प्रशंसनीयाभिः, मङ्गल्याभिः विघ्नविनाशिकाभिः सश्रीकाभिः प्रसादमाधुर्यादिसकलवाणीगुणयुक्ताभिः, हृदयगमनीयाभिः सुबोधत्वेन हृदयग्राहिणीभिः, हृदयमहादनीयाभिः हृदयगतकोपशोकादिनिवारणेन मनःप्रमोदकारिणीभिः, मित-मधुर-मञ्जलाभिः अल्पशब्द मञ्जरी ॥४६५॥ टीका सिला जोड़ा। अनुसंधान करके वह पलंग से उठी। उठकर शीघ्रता एवं शरीर की चपलता से रहित होकर स्खलना से रहित अप्रतिहत तथा राजहंस जैसी गति से जिस भवन में उसके पति सिद्धार्थ क्षत्रिय थे, उसी भवनमें गई। जाकर सिद्धार्थ राजा को आगे कहे जानेवाले गुणों से युक्त, इष्ट-इष्ट अर्थ का कथन करनेवाली, कान्त-अभिलाषा करने योग्य, प्रिय-प्रेम उत्पन्न करनेवाली, मनोज्ञ-मन के अनुकल, मनोममनोरथ को सिद्ध करनेवाली, उदार-श्रेष्ठ अर्थ से युक्त, कल्याणी-हितावह, शिव-उपद्रवरहित, धन्य-प्रशंसनीय, मांगलिक-विघ्नों का नाश करने वाली, सश्रीक-प्रसाद माधुर्य आदि वाणी के सब गुणों से युक्त, हृदयगमनीय-मुबोध होने के कारण हृदयग्राहिणी, हृदयप्रहादनीय-हृदय में स्थित कोप और शोक आदि का निवारण स्वम निवेदनम्, અનુસંધાન કરીને તે પલંગ પરથી ઉઠી, ઉડીને ઉતાવળ અને શરીરની ચપળતાથી રહિત થઈને ખલનાથી રાહત અપ્રતિહત તથા રાજહંસ જેવી ગતિથી જે ભવનમાં તેના પતિ સિદ્ધાર્થ ક્ષત્રિય હતા, એજ ભવનમાં ગઈ. જઈને સિદ્ધાર્થ રાજાને આગળ જે કહેવામાં આવવાના છે તે ગુણોથી યુક્ત, ઈષ્ટ-ઈષ્ટ અર્થનું કથન કરનારી, કાન્તઅભિલાષા કરવા લાયક, પિય- પ્રેમ ઉત્પન્ન કરનારી, મન-મનને અનુકૂળ, મમ-મરથને સિદ્ધ કરનારી, ઉદારश्रेष्ठ अवाणी, स्या-148, शिव- उपद्रव विनानी, धन्य, प्रसनीय, भांति-विमोना नाश ४२नारी, સશ્રીક-પ્રસાદ, માધુર્ય આદિ વાણીના બધા ગુણોવાળી, હૃદયગમનીય-સુબેધ હોવાને કારણે હૃદયમાં ગ્રહણ કરાય તેવી, હદયપ્રહલાદનીય-હૃદયમાં રહેલ કેપ અને શેક આદિનું નિવારણ કરીને મનમાં આનંદ ઉત્પન્ન કરનારી, મિત ॥४६५॥ Jain Education Gonal For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy